पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/५९९

पुटमेतत् सुपुष्टितम्
[विवाहः]
५९१
संस्काररत्नमाला
( द्वितीयादिविवाहनिमित्तानि )
 

तस्मिन्विवाहसमये शुमदांश्च तथैव तु ॥
पूर्वाह्णे पूर्वरात्रे च विवाहः शुभदो भवेत्" इति[१]

इति पुनर्विवाहवि[२]षयः ।

[३]अथ द्वितीयादिविवाहनिमित्तानि ।

 तत्रेदं धर्मसूत्रम्--

"धर्मप्रजासंपन्ने दारे नान्यां कुर्वीतान्यतराभावे कार्या प्रागग्न्याधे-
यादाधाने सती कर्मभिः संबध्यते येषामेतदङ्गम्" इति ।

 श्रौतेषु गार्ह्येषु स्मार्तेषु च कर्मसु श्रद्धा[४] शक्तिश्च धर्मसंपत्तिः प्रजासंपत्तिः पुत्रवत्त्वमेवंभूते दारे सति नान्यां कुर्वीत, अन्यां नोद्वहेत् । अन्यामिति स्त्रीलिङ्गनिर्देशानुसारेण भार्यामित्यनुषज्यते । धर्मप्रजयोरन्यतराभावे कार्योद्वाह्या । तत्रापि प्रागग्न्याधेयान्नोर्ध्वमाधानात् । एतदर्थमेवेदं वचनम् । उभयसंपत्तौ न कार्येत्युक्तेऽन्यतराभावे कार्येत्यस्यांशस्य प्राप्तत्वात् । यदा[५] चान्यतराभावे कार्या तदा का शङ्का । उभयाभावे कार्येत्यत्र प्रागग्न्याधेयादित्यत्र हेतुः । आधाने सतीत्यादिः । आधाने सती विद्यमाना कर्मभिः संबध्यतेऽधिक्रियते । कैर्येषामग्निहोत्रादीनामेतदाधानमङ्गमुपकारकं तैः । अत्र दारे सतीतिवचनान्मृते तस्मिन्प्रागूर्ध्वं चाऽऽधानात्सत्यामपि पुत्रसंपत्तौ धर्मसंपत्त्यर्थं दारपरिग्रहणं कर्तव्यमेव ।

 तथा च मनुः--

"भार्यायै पूर्वमारिण्यै दत्त्वाऽग्नीनन्त्यकर्मणि ।
पुनर्दारक्रियां कुर्यात्पुनराधानमेव च" इति ॥

 याज्ञवल्क्योऽपि--

"आहरेद्विधिवद्दारानग्नींश्चैवाविलम्बयन्" इति ।

 ननु प्रागग्न्याधानात्कर्मभिः संबध्यते गार्ह्यैः स्मार्तैश्च तत्किमुच्यत आधाने सती कर्मभिः संबध्यत इति । सत्यम् । अस्मादेव हेतुनिर्देशादनुमीयते प्राग



  1. अत्र क. पुस्तकटिप्पण्याम्--"अयं च पुनर्विवाहः पूर्वोढयोर्वधूवरयोः । अत्र पुनर्विवाहे वाग्दानं नास्ति । अग्नेः सिद्धत्वाद्धोमोऽपि नास्ति । दानं पाणिग्रहणं चाऽऽवर्तत इति संस्कारद्योते" ।इति ग्रन्थो वर्तते ।
  2. ग. विशेषः । अ ।
  3. एतदुपरि क. पुस्तकटिप्पण्याम्--"अथ स्त्रीणां प्रथमपल्लवधारणम् । तदुक्तं ज्योतिषे-–हस्तादिपञ्चमृगपूषभदस्रभेषु विष्णुद्वये बुधदिने गुरुशुक्रवारे । स्त्रीणां शुभं प्रथमपल्लवधारणं स्यात्पाणिग्रहोक्तसमये खलु पीतवस्त्रैः" इति ग्रन्थो वर्तते ।
  4. च. द्धा सक्ति ।
  5. क. दा वाऽन्य ।