पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/६००

पुटमेतत् सुपुष्टितम्
५९२
[विवाहः]
भट्टगोपीनाथदीक्षितविरचिता--
( द्वितीयादिविवाहनिमित्तानि )
 

ग्न्याधानात्सत्यामपि धर्मसंपत्तौ प्रजासंपत्तौ च रागान्धस्य कदाचिद्दारग्रहणे नातीव दोष इति । यद्याहिताग्नेर्भार्या कर्मसु श्रद्दधाना शक्ता वा न भवति पुत्राश्च मृता अनुत्पन्ना वा तदा कर्तव्य एव विवाह इति व्याख्यातमुज्ज्वलाकृता ।

 रत्यर्थे विवाहान्तरे विशेषः--

"एकामुत्क्रम्य कामार्थमन्यां वोढुं य इच्छति ।
समर्थस्तोषयित्वाऽर्थैः पूर्वोढामपरां वहेत्" इति ॥

याज्ञवल्क्यः--

"आज्ञासंपादिनीं दक्षां वीरसूं प्रियवादिनीम् ।
त्यजन्दाप्यस्तृतीयांशमद्रव्यो भरणं स्त्रियै" इति ॥

 सधनो धनतृतीयांशम्, अधनोऽशनाच्छादनात्मकं भरणं दाप्य इत्यर्थः ।

 या त्वेतावता भरणेनापरितुष्टा गृहान्निर्गच्छेत्तां प्रत्याह मनुः--

"अधिविन्ना तु या नारी निर्गच्छेद्रोषिता गृहात् ।
सा सद्यः संनिरोद्धव्या त्याज्या न कुलसंनिधौ" इति ॥

 अधिवे[१]दनीयोक्ता याज्ञवल्क्येन--

"सुरापी व्याधिता धूर्ता वन्ध्याऽर्थघ्न्यप्रियंवदा ।
स्त्रीप्रसूश्चाधिवेत्तव्या पुरुषद्वेषिणी तथा ॥
अधिविन्नाऽपि भर्तव्या महदेनोऽन्यथा भवेत्" इति ।

 अधिवेदनं भार्यान्तरपरिग्रहः । सुरापी मद्यपी । सुरापानेऽधिवेदनमात्रं न किंतु त्यागोऽपि, "तथा महति पातके" इति त्यागहेतुत्वेन तस्य स्मृतावभिधानात् ।

"पतत्यर्धं शरीरस्य यस्य भार्या सुरां पिबेत्" इति वचनाच्च ।

 अत एव मनुः--

"मद्यपाऽसत्यवृत्ता च प्रतिकूला च या भवेत् ।
व्याधिता चाधिवेत्तव्या हिंसार्थघ्नी च सर्वदा" इति ॥

 व्याधिता दीर्घरोगिणी । असत्यवृत्तेति पदच्छेदः ।

ब्रह्मपुराणे--

"धर्मे विघ्नकरीं भार्यामसतीं चातिकोपनाम् ।
त्यजेद्धर्मस्य रक्षार्थं तथैवाप्रियवादिनीम्" इति ।

 त्यजेदधिविन्देत् । न तु भोगं परित्यजेदिति माधवः ।



  1. क. ख. ङ. वेदिनी ।