पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/६१

पुटमेतत् सुपुष्टितम्
[अग्निमुखविधिः]
५७
संस्काररत्नमाला ।
(अग्निप्रणयनपात्राणि)
 

 स्मृतिसारेऽपि--

"कुण्डे वा स्थण्डिले वाऽपि तत्तन्नाम्ना हविर्भुजम् ।
व्याहृतीभिर्मध्यदेशे योग्यं स्वाभिमुखं क्षिपेत्" इति ।

 हविर्भुजमग्निम् । अलं पर्याप्तम् । अलमित्यत्र होमायेति शेषः । योग्यत्वं च द्वेधा । अरण्यादिजत्वं प्रदीप्तबहुलाङ्गारमयत्वं च ।

 तत्राऽऽद्यमुक्तं सिद्धान्तशेखरे--

"उत्तमोऽरणिजन्योऽग्निरुत्तमः सूर्यकान्तजः ।
मध्यमः श्रोत्रियागारादधमः स्वगृहादिजः" इति ।

 द्वितीयं स्मृत्यर्थसारे--

"कुण्डे वा स्थण्डिले वाऽपि मध्यदेशे हविर्भुजम् ।
दीप्तबह्वङ्गारमयं निर्धूमं स्थापयेद्बुधः" इति ।

 अग्निप्रणयनपात्राण्याहात्रिः--

"सौवर्णं राजतं ताम्रं तदभावे तु मृन्मयम् ।
पात्रान्तरेण पिहितमग्निप्रणयने स्मृतम्" इति ।

 गोभिलोऽपि--

"पात्रान्तरेण पिहिते ताम्रपात्रादिके शुभे ।
अग्निप्रणयनं कुर्याच्छरावे तादृशेऽपि वा" इति ।

 तादृशे पिहिते । शरावो मृन्मयपात्रविशेषः ।

 यस्तु--

"शरावे भिन्नपात्रे वा कपाले त्वायसेऽपि वा ।
नाग्निप्रणयनं कुर्याद्व्याधिहानिभयावहम्"

 इति स्मृतिसारोक्तो निषेधः स पुराणशरावपरः ।

"तैजसे ताम्रपात्रे वा शरावेऽभिनवे तु वा"

 इति नारदपञ्चरात्रवचनेऽभिनवशरावस्य ग्राह्यत्वोक्तेः । तैजसपदं गोबलीवर्दन्यायेन ताम्रेतरपरम् ।

 ([१]गोभिलीयपरिशिष्टे--

"कपालैर्भिन्नपात्रैर्वा न त्वामैर्गोमयेन वा ।
अग्निप्रणयनं कार्यं यजमानभयावहम्" इति ।


  1. धनुश्चिह्नान्तर्गतो ग्रन्थः क. पुस्तकातिरिक्तपुस्तकेषु नास्ति ।