पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/६१६

पुटमेतत् सुपुष्टितम्
६०८
[औपासनहोमः]
भट्टगोपीनाथदीक्षितविरचिता--
( होमद्रव्याणि )
 

 स्मृत्यन्तरे--

"शालिश्यामाकनीवारा व्रीहिगोधूमयावकाः ।
एतेषां तण्डुला होम्या यावनालाः प्रियंगवः" इति ।

 स्मृत्यन्तरे--

"नीवाराः शालयश्चापि गोधूमा व्रीहयो यवाः ।
स्वरूपेणैव होम्याः स्युः स्वरूपेणैव ते तिलाः" इति ।

 गृह्यपरिशिष्टे--'पयो दधि सर्पिर्यवागूरोदनस्तण्डुलाः सोमस्तैलमापो व्रीहयो यवास्तिला इति होम्यानि' इति ( [१]तण्डुला नीवारश्यामाकयावनालानां, व्रीहियवगोधूमप्रियंगवः स्वरूपे[२]णापि होम्याः, तिलाः स्वरूपेणैव, तैलं च [३]तिलजर्तिलातसीकुसुम्भानामिति । ) यावनालाः 'जोंधळा' इति हेमाद्रिः ।

 स्मृतिभास्करे--

"यवाभावे तु गोधूमास्ततो वेणुयवादयः ।
छन्दोगवचनाच्चैव जुहुयाद्धविरत्यये ॥
फलं वा यज्ञवृक्षस्य तत्पत्रमथवा जलम्" इति ।

 व्रीहियवौ वर्जयित्वा सर्वाण्यनुकल्पद्रव्याणि । तत्राऽऽदौ व्रीहियवयोर्मध्ये यद्द्रव्यं प्रथमप्रयोगे गृहीतं तदेव सर्वेषु प्रयोगेषु ग्राह्यम् । तदलाभे प्रतिनिधिरेव ग्राह्यो न तु विहितं द्रव्यान्तरमिति प्रतिनिधिप्रकरणेऽभियुक्तैरुक्तत्वात् ।

"परिगृहीतविषये प्रक्रमात्तु नियम्यते" इति सूत्रं प्रमाणम् ।

 अभियुक्तोदाहृतं वचनमपि--

"रूपं कालोऽनुनिर्वापो देवताश्रपणं तथा ।
आदौ ये विधृताः पक्षास्त एव स्युः सदैव हि" इति ॥

 रूपं रूपवद्द्रव्यमित्यर्थः । क्वचिद्द्रव्यमित्येव पाठः । आग्रयणे द्यावापृथिव्य एककपाल आज्यं वेति । वायव्यं पयो यवागूर्वेत्यादीनि रूपोदाहरणानीति केचित् । रूपं दाक्षायणदर्शपूर्णमासस्वरूपादीत्यन्ये । रूपं क्रियारूपम् । अग्निष्ट इत्यद्भिरभिमृशति सकृत्त्रिर्वेत्यादि, इति परे । प्रथममते--व्रीहिभिर्यवैर्वेत्यादीनि स्मार्तान्युदाहरणानि । द्वितीयमते--आपूर्विकत्वाघारवत्त्वादि । तृतीयमते तु बहून्येतादृशान्युदाहरणानि । पश्विज्यासंवत्सरे प्रावृष्यावृत्तिमुखयोर्वेत्यादीनि श्रौतानि कालोदाहरणानि । उभौ कालौ सायं सायं वेत्यादीनि



  1. धनुश्चिह्नान्तर्गतं न समीचीनार्थकम् ।
  2. क. पेणैव हो ।
  3. जर्तिला आरण्यकृष्णतिलाः । अतसी जवस कुसुम्भः कर्डी, इति भाषया प्रसिद्धा ।