पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/६२

पुटमेतत् सुपुष्टितम्
५८
[वाग्यमनियमः]
भट्टगोपीनाथदीक्षितविरचिता--
(कर्मविशेषतोऽन्निनामानि)
 

 भिन्नपात्रैर्मृन्मयैर्धातुमयैश्च । आमैरित्यत्र योग्यतया मृन्मयानामेव ग्राह्यम् । गोमयेन गोमयखण्डेन ।

 अन्यदपि तत्रैव--

"अल्पः प्रणीतो विच्छिन्नोऽसमिद्धश्चापरिष्कृतः ।
त्वरया पुनरानीतो यजमानभयावहः ॥
तस्माच्छुभेन पात्रेण अविच्छिन्नाकृशं बहु ।
अग्निप्रणयनं कुर्याद्यजमानशुभावहम् ।
शुभं पात्रं तु कर्तव्यं यजमानसुखावहम् ।
शुभं पात्रं तु कांस्यं स्यात्तेनाग्निं प्रणयेद्बुधः ।
तस्याभावे शरावेण नवेनाभिमुखं च तम्" इति ।

 अल्पः कर्मापर्याप्तः । विच्छिन्नः कर्मपर्याप्तः प्रणीतोऽपि शिथिलबह्ववयवः । असमिद्धोऽप्रदीप्तः। अपरिष्कृतः पात्रान्तरपिधानादिधर्मोऽसंस्कृतः । अल्पत्वात्पुनःपुनरानीतः । अविच्छिन्नाकृशमित्यत्र कर्मधारयः । बह्विति क्रियाविशेषणम् । सौवर्णाद्यभावे कांस्यम् ।)

 अग्निस्थापनं वाग्यतेन कर्तव्यम्--

"अग्निसंस्थापनं कुर्याद्वाग्यतः संयतेन्द्रियः" ।

 इति प्रयोगदर्पणे संग्रहोक्तेः ।

 एवं होमकालेऽपि वाग्यमः--

"स्नास्यतो वरुणः कान्तिं जुह्वतोऽग्निः श्रियं हरेत् ।
भुञ्जतो मृत्युरायुष्यं तस्मान्मौनं त्रिषु स्मृतम्" ।

 इति प्रयोगपारिजाते स्मृत्यन्तरोक्तेः ।

 तत्तन्नाम्ना हविर्भुजं स्थापयेदित्युक्तं तत्र कानि नामानीत्याकाङ्क्षायां पारिजाते--

"पावको लौकिको ह्यग्निः प्रथमः [१]संप्रकीर्तितः ।
अग्निस्तु मारुतो नाम गर्भाधाने विधीयते ।
ततः पुंसवने ज्ञेयः पवमानस्तथैव च ।
सीमन्ते मङ्गलो नाम प्रबलो जातकर्मणि ।
नाम्नि वै पार्थिवो ह्यग्निः प्राशने तु शुचिः स्मृतः ।
सभ्यनामा तु चौले स्याद्व्रतादेशे समुद्भवः ।


  1. ख. ग. ङ. परिकीर्तितः ।