पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/६२२

पुटमेतत् सुपुष्टितम्
६१४
भट्टगोपीनाथदीक्षितविरचिता-- [औपासनहोमः]
( ऋत्विग्लक्षणम् )
 

 लाट्यायनद्राह्मायणावपि--

"ऋत्विगार्षेयोऽनूचानः साधुचरणो वाग्ग्म्यन्यूनाङ्गोऽनतिरिक्ताङ्गो
द्वयसतोऽ(मोऽ)नतिकृष्णोऽनतिश्वेतः" इति ।

 प्रमाणे द्वयं द्वयं समं यस्य स द्वयसत(म) इत्यग्निस्वामिधन्विभ्यां व्याख्यातम् ।

 वाधूलोऽपि--"आर्षेयं वृणीते यः स्वानृषीञ्जानाति" इति ।

 एतेनाप्रज्ञातबान्धवानां निवृत्तिः ।

 बौधायनोऽपि--

"अथर्त्विजां वरणं विज्ञायते ब्राह्मणा ऋत्विजो योनिगोत्रश्रुतवृत्तसंपन्ना अग्निगुणाङ्गा अत्रिकिणिनो न परि[१]खातिक्रान्ता नान्तगा नान्तजा नाननूचाना नहालेयवालेयपुत्रिकापुत्रपरक्षेत्रसहोढकानीनानुजावरद्विप्रवराः" इति ।

तथा--

"योनिवृत्तविद्याः प्रमाणमित्येक इति तांश्चेद्वृणीताव्यापन्नाङ्गानेव वृणीत" इति ।

 योनिः परिशुद्धयोनिः । गोत्रं सद्वंशः । श्रुतमध्ययनम् ।वृत्तमाचारः । तैः संपन्ना युक्ताः । अविगुणाङ्गा अव्यापन्नाङ्गाः । अत्रिकिणिनः, त्रयः किणा येषां ते त्रिकिणिनः । किणा आघातादिना देहगतानि चिह्नानि । अत्रत्यत्रिकिणशब्देन मल्लयुद्धसंनाहार्थास्फोटनज्याघातभारादिवहनैरुत्पन्नाः किणा विवक्षिताः । एतादृशकिणत्रयमध्य एकेनापि किणेन युक्ता न भवेयुरित्यर्थः ।इदमुपलक्षणम् । अविहितकार्येषु भूयोभ्यासजनितचिह्नयुक्ता न भवेयुरिति बोध्यम् । न परिघा(खा) तिक्रान्ताः परिघा(खा) मर्यादा समुद्रवेला तामतिक्रान्ताः समुद्रयायिनो न भवेयुरित्यर्थः । नान्तगाः। अन्तं देशं प्रत्यन्तदेशं म्लेच्छदेशमिति यावत् । तं गच्छन्तीत्यन्तगास्ते न भवेयुः । अन्तवर्णं गच्छन्ति शूद्रस्त्रियं गच्छन्तीति यावत् । ते न भवेयुरित्यन्ये । अन्तमित्युपलक्षणम् । अगम्यां स्त्रियं ये गच्छन्ति तेऽपि न भवेयुरिति द्रष्टव्यम् । नान्तजाः । अन्तजाः पूर्वोक्तदेशजातास्ते न भवेयुः । शूद्रस्त्रियामुत्पन्ना न भवेयुरित्यन्ये । नाननूचाना अनदूचाना अश्रोत्रियास्ते न वरणीयाः । हलेन कृषिं कृत्वा ये जीवन्ति ते हालेयाः । वालमूर्णाप्रकीर्णकादिकं विक्रीय ये जीवन्ति ते वालेयाः ।



  1. ग. रिघाति ।