पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/६२९

पुटमेतत् सुपुष्टितम्
[समस्यहोमः]
६२१
संस्काररत्नमाला
( पक्षहोमविधिः )
 

तृभिरुक्तत्वात् । दीक्षायां गृहीतायां न दीक्षितो जुहोतीति निषेधात्क्रतुसमाप्तिपर्यन्तं न होमः ।

इत्यौपासनहोमः ।


अथ प्रसङ्गात्समस्यहोमः ।

 तत्र प्रजापतिः--

"सायंप्रातस्तनौ होमावुभौ सायं समस्य तु ।
आपन्नो जहुयात्तत्र समिदेकाऽथवा द्वयम् ॥
सायंहोमस्य मुख्यत्वात्तदीयं तन्त्रमिष्यते ।
चतस्त्र आहुतीः कुर्यात्तत्र द्वे सायमाहुती ॥
द्वे प्रातराहुती सायंहोमे चैका समिद्यदि ।
समित्कृता द्वितीया चेत्सा भवेत्प्रातराहुतौ ॥
द्विः सायंहोमवन्मृज्याद्द्विः प्रातर्होमवत्स्रु[१]चम् ।
उपस्थानं सकृत्कार्यं शेषं प्रकृतिवद्भवेत् ॥
केचिद्द्वे आहुती हुत्वा संवेश्यैव निमील्य वा ।
विच्छिद्यैवं[२] तु तौ होमौ कुर्याद्द्वे आहुती ततः ॥
गुर्वापदि समस्यन्ते प्रातः सर्वे कदाचन ।
यावन्तोऽत्र समस्यन्ते सर्वे सायमुपक्रमाः ॥
प्रातःकालापवर्गाश्च न तु प्रातरुपक्रमाः" इति ।

अथ पक्षहोमविधिः ।

 तत्र मण्डनस्मृत्यर्थसारौ--

"आमयाव्यार्तिमानापद्गतो वाऽध्वगतोऽपि वा ।
राष्ट्रभङ्गे धनाभावे गुरुगेहे वसन्नपि ॥
अन्येष्वेवंप्रकारेषु निमित्तेष्वागतेषु च ।
समासमग्निहोत्राणां यथासंभवमाचरेत् ॥
निमित्तानामिहैतेषां निर्दिश्यैकं यदुच्यते ।
तत्सर्वेषु निमित्तेषु जानीयात्प्रतिपादितम् ॥
पक्षहोमानशेषान्वा शेषहोमानथापि वा" इति ।



  1. ङ. च. त्स्रुवम् ।
  2. ख. ग. ङ. च. वं तन्तुहो ।