पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/६८८

पुटमेतत् सुपुष्टितम्
६८०
भट्टगोपीनाथदीक्षितविरचिता-- [गर्भाधानप्रकरणम्]
( गर्भाधानकालः )
 

"स्त्रीणामनुपनीतानां शूद्राणां[१] च नरेश्वर ।
स्थापने नाधिकारोऽस्ति विष्णोर्वा शंकरस्य वा" ॥

 इति वचनादिति केचित् ।

 विष्ण्वादिप्रतिष्ठायां शूद्रस्य विकल्प इत्यन्ये । पूजा च स्पर्शरहिता । शिवपञ्चाक्षरादयो मन्त्रा नमोन्ता ज्ञेयाः । एतन्मूलं शूद्रप्रकाशकमलाकरादौ द्रष्टव्यम् ।

अत्र यानि शूद्रपराणि वाक्यानि तानि स्त्रीपराण्यपि ज्ञेयानि ।
"स्त्री शूद्राश्च सधर्माणः" इतिवचनात् ।
इति संक्षेपेण स्त्रीधर्माः ।

अथ गर्भाधानकालः ।

 तत्रेदं धर्मसूत्रम्--

"ऋतौ च संनिपातो दारेणानुव्रतम्" इति ।

 रजोदर्शनदिनमारभ्य षोडशाहोरात्रपरिमित ऋतुः । तत्र संनिपातः संयोगो दारेण कर्तव्यः । छान्दसमेकवचनम् । बहुवचनान्तो हि दारशब्दः । शास्त्रतो नियमो व्रतं तदनुरोधेनेत्यर्थः ।

 ऋतुदिनसंख्यामाह मनुः--

"ऋतुः स्वाभाविकः स्त्रीणां रात्रयः षोडश स्मृताः ।
चतुर्भिरितरैः सार्धमहोभिः सह गर्हितैः ।
युग्मासु पुत्रा जायन्ते स्त्रियोऽयुग्मासु रात्रिषु ।
तस्माद्युग्मासु पुत्रार्थी संविशेदार्तवे स्त्रियम्" इति ॥

 अत्र रात्रिग्रहणाद्दिवसप्रतिषेधः ।

 तथा च शङ्खलिखितौ--

"नाऽऽर्तवेऽपि दिवा व्रजेत्" इति ।

याज्ञवल्क्यः--

"षोडशर्तुर्निशाः स्त्रीणां तस्मिन्युग्मासु संविशेत् ।
ब्रह्मचर्ये च पर्वाण्याद्याश्चतस्रो विवर्जयेत्" इति ॥

 स्त्रीणां षोडश निशा ऋतुर्गर्भग्रहणयोग्यः कालः । तत्र सर्वासु युग्मासु गमनमावश्यकं, युग्मास्विति बहुवचननिर्देशात् । यत्र श्राद्धादौ ब्रह्मचर्यं विहितं



  1. ग. णां चामरे ।