पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/७५३

पुटमेतत् सुपुष्टितम्
[मालासंस्कारः]
७४५
संस्काररत्नमाला

गायत्र्या मूलमन्त्रेण सद्योजातादिभिस्तथा ॥
प्रक्षा[१]ल्य तैरेव मन्त्रैरभिमन्त्र्य सुधूपयेत्" इति ॥

 ([२]ग्रन्थान्तरे तु विशेषान्तरमुक्तं मालासंस्कारे--

"प्राणानां स्थापनं कुर्यात्तत्राऽऽवाह्येष्टदेवताम् ।

 इष्टदेवतां यदीयमन्त्रजपस्ताम् ।

मूलेनाभ्यर्च्याभिमन्त्र्य मातृकार्णैश्च मूलतः ।

 मातृकावर्णैर्मूलेन च मालामभिमन्त्र्येत्यर्थः ।

आज्याहुतीरष्टशतं मूलेन जुहुयात्ततः ।
संपाताज्यं तु मालायां प्रत्याहुति विनिक्षिपेत् ॥
होमाशक्तौ तु मूलेन मालाया अभिमन्त्रणम् ।
होमसंख्याद्विगुणि[३]तसंख्यया साधकश्चरेत्" इति ॥ )

तन्त्रान्तरे--

"जपकाले प्रयोक्तव्या नियमेन सुमेधसा ।
परदृष्टिगता माला निष्फला जपकर्मणि ।
जपकालेऽक्षमालां तु गुरवेऽपि न दर्शयेत् ।
मध्यमानामिकाङ्गुष्ठैर्गृहीत्वा जपमाचरेत्" इति ॥

उत्तरतन्त्रे--

"जपादौ पूजयेन्मालां तोयैरभ्युक्ष्य यत्नतः ।
निधाय मण्डलस्यान्तः सव्यहस्तगतां च वा ।
इष्टमन्त्रेण मालायाः प्रोक्षणं परिकीर्तितम् ॥
ॐ मां माले महामाये सर्वशक्तिस्वरूपिणि ।
चतुर्वर्गस्त्वयि न्यस्तस्तस्मान्मे सिद्धिदा भव ॥
पूजयित्वा ततो मालां गृह्णीयाद्दक्षिणे करे ।
बीजं गाणपतं पूर्वमुच्चार्य तदनन्तरम् ॥
अविघ्नं कुरु माले त्वमिति तां प्रार्थयेद्द्विजः ।
मालां स्वत्दृदयासन्ने धृत्वा दक्षिणपाणिना ॥
देवीं विचिन्तयञ्जाप्यं कुर्याद्वामेन न स्पृशेत् ।
जपान्ते तां नमस्कृत्य निदध्यान्मस्तके ततः ॥
त्वं माले सर्वदेवानां प्रीतिदा शुभदा मम ।
शिवं कुरुष्व मे भद्रे यशो वीर्यं च सर्वदा ॥



९४
 
  1. ख. ङ. क्षाल्यैते ।
  2. धनुश्चिह्नान्तर्गतो ग्रन्थस्त्रुटितो ङ. पुस्तके ।
  3. ख. णितं सं । ग. णितः सं ।