पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/२४८

पुटमेतत् सुपुष्टितम्
१०५६
[दर्शश्राद्धापरपर्यायमासिश्राद्धप्रयोगः]
भट्टगोपीनाथदीक्षितविरचिता--

श्रौताग्निमान्स्मार्ताग्निमांश्च । तदितरो निरग्निरित्यपि तत्रैवोक्तम् । अतश्च जीवत्पितृकस्य निरग्नेस्तीर्थश्राद्धादौ नाधिकार इति सिद्धम् ।

इति संस्काररत्नमालायां श्राद्धोपोद्धातः ॥
इत्योकोपाह्वश्रीमत्साग्निचिद्वाजपेयपौण्डरीकयाजिसर्वतोमुखया-
जिगणेशदीक्षिततनूजभट्टगोपीनाथदीक्षितविरचितायाः
सत्याषाढहिरण्यकेशिस्मार्तसंस्काररत्नमालाया
उत्तरार्धे सप्तमं प्रकरणम् ॥ ७ ॥

अथाष्टमं प्रकरणम् ।

अथ दर्शश्राद्धापरपर्यायमासिश्राद्धप्रयोगः[१]

 [२]र्ता तद्दिवसप्रक्षालितश्वेतवस्त्रधृक्प्र(त्प्र)क्षालितपाणिपादः कृतनित्यक्रियो दर्भपाणिः पूर्वाह्ण एव सपत्नीकपितृवर्गस्य सपत्नीकमातामहवर्गस्य च तिलतर्पणं[३] नद्यादौ विधायासंभवे गृह एव तिलरहितं विधायाऽऽचम्य श्राद्धप्रदेशसमीपे हयश्चेत्तं दूरीकृत्य रजस्वलापतितकुक्कुटश्वमार्जारादीनां मध्यतो गमनं दृष्टिपातश्च यथा न भवति तथा परिवृते गोमयोपलिप्ते देश आसन उपविश्य स[४]र्वदृग्दोषनिवर्हणार्थं समीपे छागं तदभावे कृष्णाजिनं बद्ध्वा तस्याप्यभावे तूष्णीं तिलान्प्रागादिषु[५] चतसृषु दिक्षु[६] प्रदक्षिणं विकीर्याऽऽचम्य[७],

"देवताभ्यः पितृभ्यश्च महायोगिभ्य एव च ।
नमः स्वाहायै स्वधायै नित्यमेव नमो नमः" इति त्रिः पठित्वा,

"निहन्मि सर्वं यदमेध्यवद्भवेद्धताश्च सर्वेऽसुरदानवा मया ।
रक्षांसि यक्षाश्च पिशाचगुह्यका हता मया यातुधानाश्च सर्वे" ॥

 इति स[८]र्वदोषनिवर्हणार्थं सकुशान्यवान्प्रदक्षिणं श्राद्धस्थले विकीर्य,

"तिला रक्षन्त्वसुरान्दर्भा रक्षन्तु राक्षसान् ।
पङ्क्तिं वै श्रोत्रियो रक्षत्वतिथिः सर्वरक्षकः" ॥

 इति तिलानप्रदक्षिणं प्राचीनावीती प्रदक्षिणं यज्ञोपवीती वा वि[९]कीर्य,


  1. ङ. गः । यथाधिकारं कृतनित्यक्रियः कर्तापराह्णे दर्भपाणिः सप ।
  2. क. कर्तैत ।
  3. ङ. णं विधायाऽऽच ।
  4. ङ. र्वदोष ।
  5. च.पु दि ।
  6. ङ. क्षु वि ।
  7. ङ. म्य, निह ।
  8. ङ. सकु ।
  9. ङ. विकिरेत् । जीवत्पितृकस्य प्रकोष्ठपर्यन्तं प्राचीनावीतम् । ततः प्रमा ।