पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/११

पुटमेतत् सुपुष्टितम्

xii

विषयाः--
पृष्ठसङ्ख्याः.
 
प्रतिभूमरणे तत्पुत्रो दद्यात्
250
 
तत्र हारीतोक्तो विशेषः तद्विवरणं च
251
 
ऋणादान प्रतिदान विधिः
252
 
तपस्विनि चाग्निहोत्रिणि ऋणमनिर्वात्य मृते
 तदीयं सुकृतमखिलं धनिनं संक्रामति
"
 
ऋणापाकरणं ससाक्षिकमेव कार्यम्
"
 
पूर्वसाक्ष्यभावे साक्ष्यन्तरं ग्राह्यम्
"
 
ऋणप्रतिपादने पितामहोक्तो विशेषः
"
 
पित्रोर्निर्धनत्वे ताभ्यां प्रतिश्रुतं ऋणं न देयमिति
 वरदराजमतं
"
 
तत्र व्यासमतम्
"
 
प्रातिभाव्यागतं पौत्रेणापि दातव्यमेवेति प्रदीपकृत्
253
 
कुटम्बार्थमृणं तद्रिक्थभिर्देयं
"
 
तत्र नारद-बृहस्पति-कात्यायन-मनूनां मतम्
"
 
पुनर्लेख्यकरणे विशेषाः मनूक्तः
"
 
ऋणे निर्यातिते उपगतं स्वहस्तचिह्नितं प्रतिदद्या-
 द्धनिकः
254
 
तत्र नारदसंमतिः
"
 
धनदानाशक्तं कर्मणि नियोजयेत्
"
 
तत्र मनुसंमतिः
"
 
नानर्णविषये कात्यायनोक्तो विशेषः
255
 
अनियतकालमृणं प्रदाय अन्तराळे प्रत्यर्पयेति प्रष्टरि
 धनिकं किंकार्यं तत्र बृहस्पतिः
"
 
पितरि मृते प्राप्तव्यवहारैः पुत्रैस्तत्कृतमृणं देयं
256
 
जीवत्यपि पितरि प्रतिदानासमर्थे पुत्रैर्देयम्
"
 
तत्र बृहस्पति-नारदयोस्संमतिः
"
 
स्वकृत पितृकृतयो ऋणयोः कतरत्प्रथमदेयं
"
 
पितृकृतंष्वप्यृणष्वदेयानि
256-257
 
अदेयत्वेनोक्तेष्वपि देयता क्वचित्
257
 
पौत्रदेयमृणं
258