पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/१२१

पुटमेतत् सुपुष्टितम्
90
श्रीसरस्वतीविलासे

"प्रतिज्ञादोषनिर्मुक्तं साध्यं सत्कारणान्वितम् ।
लिखितं लोकसिद्धं च पक्षं पक्षविदो विदुः ॥"

लोकसिद्धं-- व्यावहारिकधर्माविरुद्धं, लोकप्रसिद्धमित्येवंविधार्थस्य प्रतिज्ञादोषनिर्मुक्तमित्यनेनैव गतार्थत्वात् ।

अभियोगचातुर्विध्यम्.

 अयं पक्षः शङ्काऽभियोगतथ्यलब्धाभ्यर्थनपुनर्न्यायात्मकत्वेन चतुर्विधः ।

"शोधयेत्पूर्ववादं तु यावन्नोत्तरदर्शनम् ।
मोहाद्वा यदि शाठ्याद्वा यन्नोक्तं पूर्ववादिना ।
उत्तरान्तर्गतं वाऽपि तद्ग्राह्यमुभयोरपि ॥"

उत्तरान्तर्गतं नाम उत्तरे दीयमाने वादिना प्रोच्यमानमित्यर्थः । बृहस्पतिस्तु विशेषमाह--

"अभियोक्ताऽप्रगल्भत्वात् वक्तुं नोत्सहते यदा ।
तस्य कालः प्रदातव्यः कार्यशक्त्यनुरूपतः ॥

इति ।

अथोत्तरवादः.

एवं निश्चिते पूर्वपक्षे उत्तरं दातव्यमित्याह बृहस्पतिः--

"विनिश्चिते पूर्वपक्षे ग्राह्याग्राह्यविशेषिते ।
प्रतिज्ञाते स्थिरीभूते लेखयेदुत्तरं ततः ॥"

उत्तरलक्षणम्.

"पक्षस्य व्यापकं सारमसंदिग्धमनाकुलम् ।
अव्याख्यागम्यमित्येतदुत्तरं तद्विदो विदुः ॥"

इति ।