पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/१२३

पुटमेतत् सुपुष्टितम्
92
श्रीसरस्वतीविलासे

"सद्यः कृतेषु कार्येषु सद्य एव विवादयेत् ।
कालातीतेषु वा कालं दद्यात् प्रत्यर्थिने प्रभुः ॥"

इति ।

प्रत्यर्थिपदमर्थिनोऽप्युपलक्षकम् । यथाऽऽह नारदः--

"मतिर्नोत्सहते यस्य विवादे वक्तुमिच्छतः ।
तस्य कालः प्रदातव्यो ह्यर्थिप्रत्यर्थिनोरपि ॥"

कालपरिमाणमाह स एव--

"सद्यो वैकाहपञ्चाहौ त्र्यहं वा गुरुलाघवात् ।
भवेन्मासं त्रिपक्षं वा सप्ताहं वा ऋणादिषु ॥"

इति । कात्यायनस्तु विशेषमाह--

"यावान्यस्मिन् समाचारः पारम्पर्यक्रमागतः ।
तं प्रतीक्ष्य यथान्यायमुत्तरं दापयेन्नृपः ॥"

उत्तरभेदाः तल्लक्षणानि च.

इदमुत्तरं मिथ्यासंप्रतिपत्तिप्रत्यवस्कन्दनप्राङ्न्यायरूपेण चतुर्विधम् । मिथ्यालक्षणमाह कात्यायनः--

"अभियुक्तोऽभियोगस्य यदि कुर्यादपह्नवम् ।
मिथ्या तत्तु विजानीयादुत्तरं व्यवहारतः ॥"

इति । तत्तु मिथ्योत्तरं चतुर्विधम्--

"मिथ्यैतन्नाभिजानामि तदा तत्र न सन्निधिः ।
अजातश्चास्मि तत्काल इति मिथ्या चतुर्विधा ॥"

संप्रतिप्रत्त्युत्तरस्य लक्षणमाह स एव--

"साध्यस्य सत्यवचनं प्रतिपत्तिरुदाहृता ॥"

इति ।