पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/१२५

पुटमेतत् सुपुष्टितम्
94
श्रीसरस्वतीविलासे

इति । एवमाकारेण पूर्वापरविरुद्धाभिधानं विरुद्धोत्तरमित्यर्थः । अत्यल्पं पुनरयं पुरा मया याचित इति वक्तव्ये पुरा मयायमित्येतावत्युक्ते तदिति । अतिभूरि-- गृहीतमित्येतावन्मात्रेण सत्योत्तरे वक्तव्ये कार्यं तेन कृतं मया तु पुरा गृहीतमित्येतदधिकं भूरि ।

देयं मयेति वक्तव्ये मया देयमितीदृशम् ।
सन्दिग्धमुत्तरं ज्ञेयं व्यवहारे बुधैस्तथा ॥

इति । मयादेयमित्यत्राऽऽकारप्रश्लेषसंभेदाददेयमित्यवगमात् सन्दिग्धमेवं विधमिति । अस्माभिर्देयं न द्रव्यं अस्मत्प्रपौत्रपौत्रेण दत्तमित्येवंविधमुत्तरमसंभाव्यम् । अव्यक्तं तु सुखेनाभिधातुमशक्यम् । अर्थिनो यदसद्वृत्तकथनं एव पर्यवसितं तदन्यार्थम् । अत्युक्त्या रोषवदतिरोषवत् । शतं देयमित्युक्ते द्विशतकमित्यादिकम् ।

अस्मै दत्तं मया सार्धं सहस्रमिति भाषिते ।
प्रतिदत्तं तदर्धं यत्तदिहाव्यापकं स्मृतम् ॥
पूर्ववादी क्रियां यावत्सम्यङ्नैव निवेदयेत् ।
मया गृहीतं पूर्वं नौ तद्व्यस्तपदमुच्यते ॥

पूर्वपक्षनिश्चयादर्वाक् दीयमानं मिथ्येत्याद्युत्तरं व्यस्तपदमित्यर्थः ।

"तत्किं तामरसं कश्चिदगृहीतं न दास्यति ।
निगूढार्थं तु तज्ज्ञेयमुत्तरं व्यवहारतः ॥"

इति । तामरसशब्दस्य सार्वभौमप्रयोगासिद्धत्वात् । वक्रोक्त्यादिमच्च निगूढार्थमित्यर्थः । अनन्वितानेकपदार्थवदाकुलार्थमिति । यथा--

किं तेनैव सदा देयं मया देयं भवेदिति ।