पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/१३

पुटमेतत् सुपुष्टितम्

xiv

विषयः--
पृष्ठसङ्ख्या.
 
मुख्यगौणपुत्राः
390-392
 
तेषां विभागप्रकारः
392-395
 
विभक्तस्यापुत्रस्य धन विभागक्रमः
396
 
स्वत्वस्वरूप
396-402
 
स्वत्वहेतवः
402-404
 
पत्नीविभागः
406-412
 
दुहितृविभागः
412-415
 
दौहित्रविभागः
415-416
 
पित्रोर्विभागः
419
 
पित्रभावे भ्रातॄणां विभागः
416-417
 
भ्रातॄणामभावे तत्पुत्राणां विभागः
417
 
तदभावे पितामहादीनां वानप्रस्थान्तानां विभागः
417-421
 
अत्र लक्ष्मीधरमतं तन्निष्कर्षश्च तदनुबन्धी विवादश्च
421-430
 
संसृष्टधनेऽधिकारविचारं संसृष्टिविचारः तदनु-
 बन्धी विचारः तद्विषये विषयव्यवस्था
 तत्तन्मतानि च
430-448
 
दायभागामर्णायकपरिकरनिष्कर्षः
448-449
 
साहनाख्यस्य विवादपदस्य निर्णयः
450-497
 
वाक्पारुषाख्यस्य " "
476-479
 
दण्डपारुष्याख्यास्य " "
480-485
 
द्यूतसमाह्वयाख्यस्य " "
486-489
 
सप्तदशविवादपदशेषो दण्डविधिः
490-495
 
प्रकीर्णकाख्यास्य विवादपदस्य निर्णयः
496-503