पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/१३०

पुटमेतत् सुपुष्टितम्
99
व्यवहारकाण्डः

उपायैश्चोद्यमानैस्तु न दद्यादुत्तरं तु यः ।
अतिक्रान्ते सप्तरात्रे जितोऽसौ दातुमर्हति ॥

इति उत्तरस्वरूपनिरूपणम्.

 अथ प्रतिज्ञोत्तरनिरूपणानन्तरं प्रमाणनिरूपणप्रकारो निरूप्यते--

 एवमुत्तरपत्रे निवेशिते साध्यसिद्धेः साधनायत्तत्वात् साधननिर्देशं कः कुर्यादित्यपेक्षायां याज्ञवल्क्यः--

"ततोऽर्थी लेखयेत्सद्यः प्रतिज्ञातार्थसाधनम्" ॥

ततः-- उत्तरानन्तरमर्थी साध्यवान्, सद्यः अनन्तरमेव लेखयेत् । प्रतिज्ञातार्थः-- साध्यः साध्यते अनेनेति साधनम्-- प्रमाणम् । प्रतिज्ञातार्थसाधनमर्थी लेखयेदित्यनेन प्राङ्न्यायस्यैव साध्यत्वात् कारणवाद्येव अर्थीति स एव लेखयेत् । मिथ्योत्तरे पूर्ववाद्येवार्थी स एव साधनं निर्दिशेदित्युक्तमित्यभिप्रायः । अर्थिग्रहणेन संप्रतिपत्युत्तरे तु साध्याभावेन भाषोत्तरवादिनोः द्वयोरप्यर्थित्वाभावात् साधननिर्देश एव नास्तीति तावतैव व्यवहारः परिसमाप्त इति गम्यते । अत एव हारीतः--

"प्राङ्न्याय कारणोक्तौ तु प्रत्यर्थी निर्दिशेत्क्रियाम् ।
मिथ्योक्तौ पूर्ववादी तु प्रतिपत्तौ न सा भवेत्" ॥

इति । इति प्रतिपत्तिः । अत्र विशेषमाह कात्यायनः ।

"उभयोर्लिखिते वाक्ये प्रारब्धे कार्यनिर्णये ।
अयुक्तं तत्र यो ब्रूयात् तस्मादर्थात्सहायतः" ॥