पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/१३४

पुटमेतत् सुपुष्टितम्
103
व्यवहारकाण्डः

हीनवादिनां पञ्चानां क्रमेण दण्डः.

 हीननायास्तु गुरुत्वज्ञापनं दण्डभूयस्त्वज्ञापनार्थम् । उक्तं च कात्यायनेन ।

"अन्यवादी पणान् पञ्च क्रियाद्वेषी पणान् दश ।
नोपस्थाता दश द्वौ च षोडशैव निरुत्तरः ॥
आहूतव्ययवायी तु पणान् ग्राह्यस्तु विंशतिम्" ।

प्रकारान्तरेण हीनस्तेनैव दर्शितः--

"श्रावितव्यवहाराणामेकं यत्र प्रभेदयेत् ।
वादिनं लोभयेच्चैव हीनं तमपि निर्दिशेत् ।
भयं करोति भेदं वा भीषणं वा निरोधनम् ॥
एतानि वादिनोऽर्थस्य व्यवहारे स हीयते" ।

अर्थव्यवहारे भयादीनि समस्तान्यसमस्तानि वा येन वादिना कृतानि सहीयत इत्यर्थः, भीषणं-- मुखान्तरेण भयोत्पादनं इति न पौनरुक्त्यम्--

त्रिपक्षानन्तरं हीनवादिनः पराजयः.

अत्र नारदो विशेषमाह--

"प्रपलायन् त्रिपक्षेण मौनकृत्सप्तभिर्दिनैः ।
साक्षिभिन्नस्तत्क्षणेन प्रतिपन्नश्च हीयते" ॥

इति । साक्षिभेदे विशेषमाह स एव--

"साक्षिणस्तु समुद्दिश्य यस्तु तान् न विवादयेत् ।
त्रिंशद्रात्रात्त्रिपक्षाद्द्वा तस्य हानिः प्रजायते" ॥