पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/१४०

पुटमेतत् सुपुष्टितम्
109
व्यवहारकाण्डः

एतच्च वाक्पारुष्यादिव्यतिरिक्तविषयम्--

"वाक्पारुष्ये महीवादे निषिद्धा दैविकी क्रिया "

इति । तत्र तान् न कल्पयेदित्यभिप्रायः ।

"वाक्पारुष्ये च भूमौ च दिव्यं न परिकल्पयेत्"

 इति स्मरणात्, इदं तु वाक्पारुष्येऽल्पे, महति वाक्पारुष्ये दिव्यविधानात् । भूमाविति स्थावरोपलक्षणम् ।

अत एव पितामहः--

स्थावरविवादे दिव्याभावः

"स्थावरेषु विवादेषु दिव्यानि परिवर्जयेत् ।
साक्षिभिर्लिखितेनाथ भुक्त्या चैनं प्रसाधयेत्" ॥

 एतद्वचनं विज्ञानयोगिना पराजयविषये अवष्टम्भविषयमित्युक्तम् । अन्यथा व्यवहारोच्छेदप्रसङ्गादिति । चन्द्रिकाकारादिभिस्तु मानुषासंभवे हेतुना निर्णयः, तदसंभवे राजाज्ञयेति मन्तव्यमिति । एतच्च धर्मस्थानविहीनेषु विवादेषु राजाज्ञारूपप्रमाणनिरूपणासंभवाद्धेयम् । न च राजाज्ञाप्रमाणस्य निरवकाशत्वमिति वाच्यम् । "उत्तरः पूर्वबाधकः" इति तद्व्याख्यानावसरे पूर्वमेव प्रपञ्चितत्वात् । अत एव विज्ञानेश्वरमतमेव सम्यक् ।

व्यासोऽपि--

"न मयैतत्कृतं लेख्यं कूटमन्येन कारितम् ।
अधरीकृत्य तत्पत्रमर्थे दिव्येन निर्णयः ॥
पूगश्रेणिगणादीनां या स्थितिः परिकीर्तिता ।
तस्यास्तु साधनं लेख्यं न दिव्यं न च साक्षिणः" ॥