पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/१४७

पुटमेतत् सुपुष्टितम्
116
श्रीसरस्वतीविलासे

संवित्पत्र, स्थितिपत्र, सन्धिपत्र, विशुद्धिपत्र, आधिपत्र, क्रयपत्रभेदात् ।

विभागपत्रदानपत्रादिक्रमः.

विभागपत्रस्वरूपं तु नारद आह--

"भ्रातरः संविभक्ता ये स्वरुच्चा तु परस्परम् ।
विभागलेख्यं कुर्वन्ति भागलेख्यं तदुच्यते" ॥

इति । दानपत्रस्वरूपं स एवाह--

"भूमिं दत्वा तु यत्पत्रं कुर्याच्चन्द्रार्कसाक्षिकम् ।
अनाच्छेद्यमनाहार्यं दानपत्रं तदुच्यते" ॥

इति । संवित्पत्रं तु पितामह आह--

"ग्रामो देशश्च यत्कुर्यान्मते लेख्यं परस्परम् ।
राजाविरोधि धर्मार्थं संवित्पत्रं वदन्ति तत्" ॥

स्थितिपत्रमाह बृहस्पतिः--

"पूगश्रेण्यादिकानां तु समयस्य स्थितेः कृतम् ।
स्थितिपत्रं तु तत्प्रोक्तं मन्वादि स्मृतिवेदिभिः" ॥

इति । सन्धिपत्रस्वरूपमाह हारीतः--

"सन्धिपत्रं तु विज्ञेयमर्थिप्रत्यर्थिनोर्यदा ।
परस्परानुमत्या च निर्मितं तु ससाक्षिकम्" ॥

इति । विशुद्धिपत्रस्वरूपं तु स एवाह--

"अभिशापे समुत्तीर्णे प्रायश्चित्ते कृते जनैः ।
विशुद्धिपत्रं विज्ञेयं लेख्यसाक्षिसमन्वितम्" ॥