पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/१४८

पुटमेतत् सुपुष्टितम्
117
व्यवहारकाण्डः

इति । आधिपत्रमाह यमः--

"आधिं कृत्वा तु यो द्रव्यं प्रयुङ्क्ते स्वधनं धनी ।
यत्तत्र क्रियते लेख्यमाधिपत्रं तदुच्यते" ॥

क्रयपत्रस्वरूपमाह वसिष्ठः-

"क्रीते क्रयप्रकाशार्थं द्रव्ये यत्क्रियते क्वचित् ।
विक्रेत्रनुमतं क्रेतुर्ज्ञेयं तत्क्रयपत्रकम्" ॥

इति । एतेष्वेवाष्टसु पत्रेषु अन्वाधिपत्रगोप्याधिपत्रक्रयलेख्यसीमापत्रादीनां यथायोगमन्तर्भावः कार्यः । एतदप्यष्टविधं पत्रं चिरकाचिरकभेदेन द्विविधम् । द्विविधमपि स्वहस्तकृतमन्यहस्तकृतं चेति द्विविधम् । चिरकं नाम पुत्रपौत्रादिदृष्टं साक्ष्यादिपञ्चारूढं तदानीं गमकानां विद्यमानत्वाच्चिरकमिति । तदन्यदचिरकम् ।

 तदयमत्र निष्कर्षः-- पत्रं द्विविधम्-- राजशासनं जानपदशासनं चेति । राजशासनं पञ्चविधम्-- शासनजयपत्राज्ञापत्रप्रज्ञापत्रप्रसादलेख्यभेदात् । शासनं द्विविधम्--भूम्यादिविषयत्वेन निबन्धनविषयत्वेन च । जानपदमष्टविधम्-- विभागदानसंवित्स्थितिसन्धिविशुद्धाधिक्रयभेदात् । एतत्सर्वं स्वहस्तकृतमन्यहस्तकृतं चेति द्विविधम् । स्वहस्तकृतं साक्षिमत्त्वासाक्षिमत्त्वाभ्यां द्विविधम् ।

"स्वहस्तलिखितं पत्रं साक्ष्यभावेऽपि तद्बलि"

इति । लेख्यप्रयोजनमाह मरीचिः--

"स्थावरे विक्रयाधाने विभागे दान एव च ।