पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/१४९

पुटमेतत् सुपुष्टितम्
118
श्रीसरस्वतीविलासे

"लिखितेनाप्नुयात्सिद्धिमपि संवादमेव च" ॥

लेख्यान्तरोत्पत्तिविषयः.

 लेख्यस्य नाशे वा कार्याक्षमत्वे वा लेख्यान्तरमुत्पादनीयम् ।

"देशान्तरस्थे दुर्लेख्ये नष्टोन्मृष्टे हृते तथा ।
भिन्ने दग्धे तथा छिन्ने लेख्यमन्यत्तु कारयेत्" ॥

इति याज्ञवल्क्यस्मृतेः । देशान्तरस्थे-- सर्वथाऽऽनेतुमशक्यस्थाने स्थिते । दुर्लेख्ये-- दुर्बोधाक्षरे । भिन्ने-- द्विधा जाते । छिन्ने-- शीर्णे कृते । हृते तस्करादिना । एतच्चार्थिप्रत्यर्थिनोः परस्परानुमतौ सत्याम् । असत्यां तु व्यवहारप्राप्तौ देशान्तरस्थपत्रानयनाय आध्यपेक्षया कालो दातव्यः । दुर्देशावस्थिते नष्टे वा पत्रे साक्षिभिरेव व्यवहारनिर्णयः कर्तव्यः । यथाऽऽह नारदः--

"लेख्ये देशान्तरन्यस्ते शीर्णे दुर्लेखिते हृते ।
सतस्तत्कालकरणमसतो द्रष्टृदर्शनम्"॥

इति । सतो विद्यमानस्यानयनाय कालकरणं कालावधिर्दातव्यः । असतः पुनरविद्यमानस्य पूर्वं ये द्रष्टारः साक्षिणस्तैः दर्शनं व्यवहारपीरसमापनं कार्यम् । यदा तु साक्षिणो न सन्ति तदा दिव्येन निर्णयः कार्यः ।

"अलेख्यसाक्षिके दैवीं व्यवहारे विनिर्देशेत्" ।

इति स्मरणात् । इयमेव व्याख्या समीचीना । कालान्तरे धने देये लेख्यान्तरं तु कार्यमेवेति चन्द्रिकाकारव्याख्यानं तु धनस्य कालान्तरदेयत्वे पत्रान्तरकरणमुत्सर्गतः प्राप्तमित्यवसेयम् ।