पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/१५३

पुटमेतत् सुपुष्टितम्
122
श्रीसरस्वतीविलासे

पत्रसाक्षिमृतावपि लेख्यसिद्धिविवेकः.

तदपवादमाह स एव--

"यदि लब्धं भवेत्किञ्चित्प्रज्ञप्तिर्वा कृता भवेत् ।
प्रमाणमेव लिलितं मृता यद्यपि साक्षिणः" ॥

प्रज्ञप्तिमेव प्रपञ्चयति--

"दर्शितं प्रतिकालं [१]यद्ग्राहितं स्मारितं तथा ।
लेख्यं सिध्यति सर्वत्र मृतेष्वपि च साक्षिषु" ॥

बृहस्पतिस्तु विशेषमाह--

अन्यनामाङ्कलेखने दिव्येन निर्णयः.

"स्त्रीबालार्तान् लिप्यविज्ञान् वञ्चयन्ति स्वबान्धवाः ।
लेख्यं कृत्वाऽन्यनामाङ्कं ज्ञेयं युक्त्यागमैस्तु तत् ॥
ज्ञात्वा काले देशकार्ये कुशलाः कूटकारकाः ।
कुर्वन्ति सदृशं लेख्यं तद्यत्नेन विचारयेत्" ॥

इति । प्रजापतिस्तु--

"यन्नामगोत्रैस्तत्तुल्यरूपं लेख्यं क्वचिद्भवेत् ।
अगृहीते धने तत्र कार्यो दिव्येन निर्णयः" ॥

तत्तुल्यरूपं-- अविप्रतिपन्नलेख्यान्तरतुल्यरूपम् । अगृहीते (धने) प्रतिवादिनि दृढ इत्यर्थः ।

लेख्यविरोधे निर्णयः.

लेख्यानां मिथो विरोधे बाधकनिर्णयार्थमाह व्यासः--

"स्वहस्तकाज्जानपदं तस्मात्तु नृपशासनम् ।
प्रमाणतरमिष्टं हि व्यवहारार्थमागतम्" ॥



  1. यच्छ्रावितम्.