पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/१५८

पुटमेतत् सुपुष्टितम्
127
व्यवहारकाण्डः

"उपेक्षां कुर्वतान्यस्य तूष्णीं भूतस्य तिष्ठतः ।
कालेऽतिपन्ने पूर्वोक्तव्यवहारो न सिध्यति" ॥

इति । नारदेन उपेक्षालिङ्गाभावकृतव्यवहारहानिरुक्ता । न स्वभावकृता । तथा मनुनाऽपि--

"अजडश्चेदपौगण्डो विषये चास्य भुज्यते ।
भग्नं तद्व्यवहारेण भोक्ता तद्धनमर्हति" ॥

इति व्यवहारतो भङ्गो दर्शितो न वस्तुतो व्यवहारभङ्गः । एवं भोक्ता किल वदति-- "अजडोऽयमपौगण्डो वालः अस्य सन्निधौ विंशतिवर्षाणि अनाक्रोशं मया भुक्तम् । तत्र बहवस्साक्षिणस्सन्ति । यद्यस्य स्वमन्यायेन मया भुज्येत तदायं किमित्येतावन्तं कालमुदात्त" इति । तत्र चायं निरुत्तरो भवति । एवं निरुत्तरस्यापि वास्तवो व्यवहारो भवत्येव ।

"छलं निरस्य भूतेन व्यवहारान् नयेन्नृपः" ।

इति नियमात् । अथ मतं; यद्यपि न वस्तुहानिः, नापि व्यवहारहानिः, तथापि पश्यतः अब्रुवतः अप्रतिषेधतश्च व्यवहारहानिशङ्का भवतीति तन्निवृत्तये तूष्णीं न स्थातव्यमिति उपदिश्यत इति । तच्च न, स्मार्तकालसहिताया भुक्तेः व्यवहारहानिशङ्काकारणत्वाभावात् । तूष्णीं न स्थातव्यमित्येतावन्मात्राभिधित्सायां विंशतिग्रहणमविवक्षितं स्यात् । अथोच्येत विंशतिग्रहणं ऊर्ध्वं पत्रदोषोद्भावननिराकरणार्थम् यथाऽऽह कात्यायनः--

"शक्तस्य सन्निधावर्थो यस्य लेख्येन भुज्यते ।
विंशद्वर्षाण्यतिक्रान्तं तत्पत्रं दोषवर्जितम्" ॥