पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/१७३

पुटमेतत् सुपुष्टितम्
142
श्रीसरस्वतीविलासे

इति । प्राड्विवाकग्रहणं लेखकस्याप्युपलक्षणार्थम् ।

"लेखकः प्राड्विवाकश्च सभ्याश्चैवानुपूर्वशः ।
नृपे पश्यति तत्कार्यं साक्षिणस्समुदाहृताः" ॥

इति । कृतसाक्षिणां पञ्चानां स्वरूपमाह नारदः--

"लिखितस्स्मारितश्चैव यदृच्छाभिज्ञ एव च ।
गूढश्चोत्तरसाक्षी च साक्षी पञ्चविधस्स्मृतः ॥

इति । तेषां स्वरूपं--

"अर्थिना स्वयमाहूतः यो लेख्ये सन्निवेश्यते ।
स साक्षी लिखितो नाम स्मारितः पत्रकादृते ॥

इति । पत्रकादृते-- पत्रकं विहाय स्वकार्यसिद्ध्यर्थं दृष्ट्वा पुनः पुनः स्मार्यते स साक्षी स्मारित इत्यर्थः, यदृच्छयागतस्साक्षी क्रियते यः स यदृच्छाभिज्ञः--

"प्रयोजनार्थमानीतः प्रसंगादागतश्च यः ।
द्वौ साक्षिणौ चालिखितौ पूर्वपक्षस्य साधकौ" ॥

स्मारितयदृच्छाभिज्ञयोः पत्रानारूढत्वेऽपि प्रसङ्गादागतत्वप्रयोजनार्थमानीतत्वाभ्यां भेद इत्यर्थः--

"अर्थिना स्वार्थसिद्ध्यर्थं प्रत्यर्थिवचनं स्कुटम् ।
यश्श्राव्यते स्थितो गूढो गूढसाक्षी स उच्यते" ॥

इति--

"साक्षिणामपि यस्साक्ष्यमुपर्युपरि भाषते ।
श्रवणाच्छ्रावणाद्वाऽपि स साक्ष्युत्तरसंज्ञितः" ॥

इति । लिखिते तु विशेषमाह नारदः--

"सुदीर्घेणापि कालेन निश्चितस्सिद्धिमाप्नुयात् ।