पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/१९०

पुटमेतत् सुपुष्टितम्
159
व्यवहारकाण्डः

तेषां वर्षशते पूर्णे पाश एकः प्रमुच्यते ।
कालेऽतीते मुक्तपाशः तिर्यग्योनिषु जायते ॥

कूटसाक्ष्यं प्रकृत्य वसिष्ठः--

सूकरो दशवर्षाणि दशवर्षाणि गार्दभः ।
श्वा चैव दशवर्षाणि भासो वर्षाणि विंशतिम् ।
कृमिकीटपतङ्गेषु चत्वारिंशत्तथैवच ॥
मृगस्तु दशवर्षाणि जायते मानवस्ततः ।
मानुष्यं तु यदाऽऽप्नोति मूकोऽन्धस्तु भवेत्तु सः ।
दारिद्र्यं तु भवेत्तस्य पुनर्जन्मनि जन्मनि ॥
बुभुक्षितश्शत्रुगृहे भिक्षते भार्यया सह ।
ज्ञात्वा त्वनृततो दोषान् ज्ञात्वा सत्ये च सद्गुणान् ॥
श्रेयस्करमिहामित्रे सत्यं साक्षी वदेदतः ॥

अत्रापिशब्दोऽध्याहर्तव्यः । अमित्रेऽपि साक्ष्ये सत्यं वदेदित्यर्थः । एवं संशोधनमेतैरेव वचनैः कार्यम् ॥

क्वचित्साक्ष्ये प्रत्यवायाभावः

क्वचिद्विषयेऽपवादमाह मनुः--

शूद्रविट्क्षत्रविप्राणां यत्रर्तोक्तौ भवेद्वधः ।
तत्र वक्तव्यमनृतं तद्धि सत्याद्विशिष्यते ॥

इति । तथा च याज्ञवल्क्यः--

वर्णिनां हि वधो यत्र वदेत्साक्ष्यं तथाऽनृतम् ।

इति । साक्ष्यभावेऽप्यग्निदत्वादिविवादेषूल्काहस्तादिचिह्नान्येव साक्षिकार्यं कुर्वन्तीत्याह नारदः--

उल्काहस्तोऽग्निदो ज्ञेयः शस्त्रपाणिश्च घातकः ।
केशाकेशिगृहीतश्च युगपत्पारदारिकः ॥