पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/१९८

पुटमेतत् सुपुष्टितम्
167
व्यवहारकाण्डः

 पञ्च दिव्यानि-- तुलाऽग्निरापो विषं कोश इति, यथाऽऽह याज्ञवल्क्यः--

तुलाग्न्यापो विषं कोशो दिव्यानाहुर्विशुद्धये ।

इति । अनेन अभियोक्तॄणामेतानि दिव्यानि भवन्तीत्यर्थादुक्तं भवति । यथाऽऽह कात्यायनः--

न कश्चिदभियोक्तारं दिव्येषु विनियोजयेत् ।
अभियुक्ताय दातव्यं दिव्यं दिव्यविशारदैः ॥

इति । कश्चित्-- सभापत्यादिः दिव्यविशारदाः- प्राड्विवाकादयः । अनेनार्थिप्रत्यर्थिनोरन्योन्येच्छया दिव्याङ्गीकारेणायं नियम इत्यर्थादुक्तं भवति । उक्तं च याज्ञवल्क्येन--

रुच्या वाऽन्यतरः कुर्यादितरो वर्तयेच्छिरः ॥

इति । शिरो नाम व्यवहारस्य चतुर्थः पादो जयपराजयलक्षणः । तेन च दण्डो लक्ष्यते । रुच्या-- अभियोक्त्रभियुक्तयोः परस्परानुमत्या अन्यतरः-- अभियोक्ता अभियुक्तो वा दिव्यं कुर्यात् । इतरः अभियुक्तः अभियुक्तो वा शिरः-- शारीरमर्थदण्डं वा वर्तयेत्-- अङ्गीकुर्यात् । पञ्च दिव्यानीति महाभियोगविषयं । यदाह याज्ञवल्क्यः--

 महाभियोगेष्वेतानि ।

इति । एतानि महाभियोगेष्वेव नान्यत्रेति नियम्यते ।

घटोऽग्निरुदकं चैव विषं कोशस्तथैव च ।
तण्डुलाश्चैव दिव्यानि सप्तमं तप्तमाषकम् ॥

इति । इदमपि फालधर्मयोरुपलक्षणाम् । यथाऽऽह बृहस्पतिः--

घटोऽग्निरुदकं चैव विषं कोशश्च पञ्चमः ।
षष्ठं तु तण्डुलाः प्रोक्तं सप्तमं तप्तमासकम् ॥