पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/२

पुटमेतत् सुपुष्टितम्

सरस्वतीविलासे व्यवहारकाण्डस्य

विषयसूचनी.


विषयाः--
पृष्ठसङ्ख्या:
 
 प्रथमोल्लासः
1-12   
 
प्रबन्धृवंशावतरणम्
" "  
 
 द्वितीयोल्लासः--
13-62   
 
स्मृतीनां प्रामाण्यम्
13
 
"  प्रणेतारः
"
 
पुराणेतिहासनामानि
14
 
स्वनिबन्धस्य पूर्वग्रन्थैरगतार्थता
"
 
व्यवहारस्याचारोपजीव्यत्वम्
15
 
व्यवहारकाण्ड निरूपणप्राथम्यम्
"
 
व्यवहारदर्शन राज्ञ एवाधिकारः
"
 
दण्डविधाने राज्ञः प्रायश्चित्तम्
16
 
स्वधर्माञ्चलितानां कृत्यानुसारेण दण्डः
17
 
नराधिपलक्षणम्
17-19
 
पुरोहितपरिकल्पनम्
20-21
 
मन्त्रिणः पुरोहितादेश्च वरणम्
21-24
 
योगक्षेमलक्षणम्
"
 
योगक्षेमसाधितस्य द्रव्यस्य यथायथं पात्रे विनियोगः
25-27
 
शासनप्रकरणम्
27
 
दुर्गं तत्प्रयोजनं च
27-28
 
आयव्ययादिकर्मसु नियोज्याः पुरुषाः
"
 
राज्ञां रणार्जितद्रव्यदानात्फलाधिक्यं तद्धनालाभेऽपि
 रणान्मरणस्यैव श्रेयस्करतरत्वं च
28-29
 
रणे धार्मिकैरहन्तव्याः
29-30
 

iii