पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/२०२

पुटमेतत् सुपुष्टितम्
171
व्यवहारकाण्डः

शरद्ग्रीष्मे तु सलिलं हेमन्तशिशिरे विषम् ॥
चैत्रो मार्गशिरश्चैव वैशाखश्च तथैव च ।
एते साधारणा मासा दिव्यानामविरोधिनः ॥
कोशस्तु सर्वदा देयः तुला स्यात्सार्वकालिकी ।

दिव्यप्रतिषेधकालः

 कोशग्रहणं सर्वशपथानामुपलक्षणं । तण्डुलादीनां पुनर्विशेषेणाभिधानात्सार्वकालिकत्वं । केषां चित्कालानांप्रतिषेधः--

न शीततोये शुद्धिस्स्यान्नोष्णकालेऽग्निशोधनम् ।
न प्रावृषि विषं दद्यात्प्रवाते न तुलां तथा ॥
नापराह्णे न सन्ध्यायां न मन्याह्ने कदाचन ।

 शीतः-- शीतकालः । अथ विवादिनोर्जात्यादितो दिव्यव्यवस्थामाह बृहस्पतिः--

ऋणादिकेषु कार्येषु संविवादे परस्परम् ।
द्रव्यसंख्या(दिना)न्विता देया पुरुषापेक्षया तथा ॥

पुरुषापेक्षया-- वादिनोर्जात्यापेक्षयेत्यर्थः--

वर्णभेदेन दिव्यं

यथाऽऽह स एव--

ब्राह्मणस्य घटो देयः क्षत्रियस्य हुताशनः ।
वैश्यस्य सलिलं देयं शूद्रस्य विषमेव तु ॥
साधारणस्समस्तानां कोशः प्रोक्तो मनीषिभिः ।

इति । अनित्या चेयं व्यवस्था । यथाऽऽह कात्यायनः--

सर्वेषु सर्वदिव्यं वा विषवर्जं द्विजोत्तम ॥