पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/२०४

पुटमेतत् सुपुष्टितम्
173
व्यवहारकाण्डः

पुरुषविशेषे दिव्यविशेषनिषेधः

लोहकारादीनां तु विशेषमाह कात्यायनः--

न लोहशिल्पिनामग्निः सलिलं नाम्बुसेविनाम् ।
मन्त्रयोगविदां चैव विषं दद्याच्च न क्वचित् ॥
तण्डुलैर्न नियुञ्जीत व्रणिनं मुखरोगिणम् ।
कुष्ठिनां वर्जयेदग्निं सलिलं श्वासकासिनाम् ॥
पित्तश्लेष्मवतां नित्यं विषं तु परिवर्जयेत् ।
मद्यपस्त्रीव्यसनिनां कितवानां तथैव च ॥
कोशः प्राज्ञैर्न दातव्यो ये च नास्तिकवृत्तयः ।

इति । नारदोऽपि--

महापराधे निर्धर्मे कृतघ्ने शीलकुत्सिते ।
नास्तिके दृष्टदोषे च कोशदानं विवर्जयेत् ॥

एवं च क्लीबादेरग्निः कोशश्च वर्ज्यः । यथाऽऽह नारदः--

[१]क्लीबातुरान् सत्यहीनान् परितश्चार्दितान् नरान् ।
स्त्रीबालवृद्धांश्चान्धांश्च परीक्षेत घटे सदा ॥

नित्या चेयं व्यवस्था । सदेत्यभिधानात् । अत्र विशेषमाह स एव--

येषु वादेषु दिव्यानि प्रतिषिद्धानि यत्नतः ।
कारयेत्स्वजनैस्तानि नाभिशस्तं त्यजेन्मनुः ॥

न त्यजेत् उक्तप्रकारेणाविशोध्येति शेषः ।

द्रव्यसङ्ख्याविशेषेण दिव्यविशेषः ।

कात्यायनस्तु विशेषमाह--

सर्वद्रव्यप्रमाणं तु ज्ञात्वा दिव्येन योजयेत् ।



  1. बालवद्ध्यस्यन्धकांश्च.