पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/२१६

पुटमेतत् सुपुष्टितम्
185
व्यवहारकाण्डः

धटनिर्माणं.

अवलम्बौ च कर्तव्यौ तोरणाभ्यामधोमुखौ ।
मृन्मयौ सूत्रसंबन्धौ धटमस्तकचुम्बिनौ ॥

इति । अत्र तुलार्थं वृक्षच्छेदनं सपरिकरायास्तुलायाः । अतश्च पादस्तम्भार्थमपि तद्वृक्षच्छेदनं कार्यमित्यवगन्तव्यम् । "चतुर्हस्ता तुला कार्या" इत्यनेन सपरिकरायास्तुलायाः प्रमाणमुक्तम् । तथाविधाविति-- चतुर्हस्तप्रमाणावित्यर्थः । पादाविति-- तुलाधारणार्थकाष्टधारणार्थस्तम्भौ । तच्चतुर्हस्तमानौ करणीयहस्तद्वयादूर्ध्वम्--

हस्तद्वयनिखेयं तु प्रोक्तं कटकयोर्द्वयोः ।
षड्ढस्तं तु तयोः प्रोक्तं प्रमाणं तु प्रमाणतः ॥

इति । अक्षप्रमाणं तु तयोरन्तराळाभिधानेनैवार्थसिद्धं, तेन पादस्तम्भसक्तकटकाद्बहिर्निसृतो यथा भवति तथा हस्तद्वयात्सार्धहस्ताधिकोऽक्षदण्डः कार्य इत्यवगन्तव्यम् । हस्तः पुनश्चतुर्विंशत्यङ्गुलः--

तिर्यग्यवोदराण्यष्टौ ऊर्ध्वा वा व्रीहयस्त्रयः ।
प्रमाणमङ्गुलस्योक्तं वितस्तिर्द्वादशाङ्गुलम् ॥

'हस्तौ वितस्तिद्वितयम्' इति स्मृतेः । तुलास्थौल्ये तु विशेषास्मृतेः यावति स्थौल्ये दार्ढ्यं तावत् स्थौल्यं कार्यं । यद्वा-- आचारात् स्थौल्यविशेषो वेदितव्यः । एतदेवाभिप्रेत्योक्तं पितामहेन--

चतुर्हस्ता तुला कार्या दृढा ऋज्वी तथैव च ।
कटकानि च देयानि त्रिषु स्थानेषु यत्नतः ॥

कटकानि-- लोहवलयानि । उपान्तयोर्मध्ये च देयानि । उपा

 S. VILASA
24