पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/२१८

पुटमेतत् सुपुष्टितम्
187
व्यवहारकाण्डः

एह्येहि भगवन् धर्म अस्मिन्दिव्ये समाविश ॥
सहितो लोकपालैश्च वस्वादित्यमरुद्गणैः ।
आवाह्य तु धटे धर्मं पश्चादङ्गानि विन्यसेत् ॥
इन्द्रं पूर्वे तु संस्थाप्य प्रेतेशं दक्षिणे तथा ।
वरुणं पश्चिमे भागे कुबेरं चोत्तरे तथा ॥
अग्न्यादिलोकपालांश्च कोणभागेषु विन्यसेत् ।
इन्द्रः पीतो यमश्श्यामो वरुणस्स्फटिकप्रभः ॥
कुबेरश्च सुवर्णाभः अग्निश्चैव सुवर्णभः ।
तथैव निर्ऋतिश्श्यामो वायुर्धूम्रः प्रदृश्यते ॥
ईशानस्तु भवेद्रक्तः एवं ध्यायेत्क्रमादिमान् ।
इन्द्रस्य दीक्षणे पार्श्वे वसूना (राध) वाहयेद्बुधः ॥
धरो ध्रुवस्तथा सोम आपश्चैवानिलोऽनलः ।
प्रत्यूषश्च प्रभासश्च वसवोऽष्टौ प्रकीर्तिताः ॥
देवेशेशानयोर्मध्ये आदित्यानां तथाऽयनम् ॥
धाताऽर्यमा च मित्रश्च वरुणोंऽशो भगस्तथा ।
इन्द्रो विवस्वान् पूषा च पर्जन्यो दशमस्स्मृतः ॥
ततस्त्वष्टा ततो विष्णुरजघन्यो जघन्यजः ।
इत्येते द्वादशादित्या नामभिः परिकीर्तिताः ।

अत्राजघन्यो जघन्यज इति त्वष्ट्टविष्ण्वोर्विशेषणे । अतो न सङ्ख्यातिरेकः ।

अग्नेः पश्चिमभागे तु रुद्राणामयनं स्मृतम् ।
वीरभद्रश्च शम्भुश्च वागीशश्च महायशाः ॥
अजैकपादहिर्बुध्न्यः पिनाकी चापराजितः ।
भवनाधीश्वरश्चैव कलीपा च विशांपते ॥