पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/२२३

पुटमेतत् सुपुष्टितम्
192
श्रीसरस्वतीविलासे

तुलायां शुद्ध्यशुद्धिप्रकारः

शुद्ध्यशुद्धिविनिर्णयप्रकारमाह प्रजापतिः--

तुलितो यदि वर्धेत स शुद्धस्स्यान्न संशयः ।
समो वा हीयमानो वा न विशुद्धो भवेन्नरः ॥

यत्तु पितामहेनोक्तं--

हीयमानो न शुद्धस्स्यादेतेषां तु समा शुचिः ।

इति । तन्मतान्तरग्रहणं पूजनार्थं; न तु विकल्पार्थं । तथाऽन्यत्र--

कशाच्छेदे तुलाभङ्गे धटकर्कटयोस्तथा ।
रज्जुच्छेदेऽक्षभङ्गे च तथैवाशुचिमादिशेत् ॥

इति । तथाऽपि दृश्यमाने कारणे येषां भङ्गः नादृष्टवशात्; तदा समाधानं कृत्वा पुनरारोपणं कर्तव्यम् ॥

शिक्यादिच्छेदभङ्गे च पुनरारोपयेन्नरम् ।

इति स्मृत्यन्तरवचनात् । अत एवाह बृहस्पतिः--

धटे नियुक्तस्तुलितो हीनश्चेद्धानिमाप्नुयात् ।
तत्समस्तु पुनस्तौल्ये वर्धितो विजयी भवेत् ॥
शिक्यच्छेदेऽक्षभङ्गे वा दद्याच्छिक्यं पुनर्नृपः ।
साक्षिणो ब्राह्मणाश्श्रेष्ठाः यथादृष्टार्थवादिनः ॥
ज्ञातिनश्शुचयो लुब्धा नियोक्तव्या नृपेण तु ।
तेषां वचनतो गम्यः शुद्ध्यशुद्धिविनिर्णयः ॥

ऋत्विजां दक्षिणा दातव्येत्याह पितामहः--

ऋत्विक्पुरोहिताचार्यान्दक्षिणाभिस्तु तोषयेत् ।

इति ।

एवं कारयिता राजा भुक्त्वा भोगान् मनोरमान् ।
महतीं कीर्तिमाप्नोति ब्रह्मभूयाय कल्पते ॥