पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/२२७

पुटमेतत् सुपुष्टितम्
196
श्रीसरस्वतीविलासे

इति । तत्तु अश्वत्थपर्णानामभावे अर्कपत्रविषयं वेदितव्यम् । अश्वत्थपत्राणां पितामहप्रशंसावचनेन मुख्यत्वावगमात्--

पिप्पलाज्जायते वह्निः पिप्पलो वृक्षराट् स्मृतः ।
अतस्तस्य तु पत्राणि हस्तयोर्निक्षिपेद्बुधः ॥

इति विज्ञानयोगी । अपरे तु शमीपत्रादीनां अर्कपत्रपक्षेऽनुप्रवेशो नास्तीत्येवंपरमित्याहुः । अत्र प्रजापतिः--

अश्रिहीनं समं कुर्यादष्टाङ्गुलमयोमयम् ।
पिण्डं तु तापयेदग्नौ पञ्चाशत्पलिकं स्मृतम् ॥

अत्र व्यासः--

प्राङ्मुखस्तु ततस्तिष्ठेत् प्रसारितकराङ्गुळिः ।
आर्द्रवासाश्शुचिश्चैव शिरस्यारोप्य पत्रकम् ॥
जात्यैव लोहकारो यः कुशलश्चाग्निकर्मणि ।
दृष्टप्रयोगश्चान्यत्र तेनायोऽग्नौ तु दापयेत् ॥
अग्निवर्णमयःपिण्डं सस्फुलिङ्गं सुरञ्जितम् ।
पञ्चाशत्पलिकं भूयः स्नापयित्वा शुचिर्द्विजः ॥
तृतीयतापे तप्यन्तं ब्रूयात्सत्यपुरस्कृतम् ।

इति । दृष्टप्रयोगश्चान्यत्रेत्यनेन यथा लोके लोहशुद्ध्यर्थं सुतप्तलोहमुदके निक्षिप्य पुनः सन्तापेन लोहकार्यसिद्ध्यर्थं क्रियते तथाऽत्रापि कर्तव्यमिति वदतः चन्द्रिकाकारस्य मते तृतीयतापेतप्यन्तमित्यादि वचनानि न्यायसिद्धार्थानुवादीनीति मन्तव्यम् । सत्यपुरस्कृतमित्युक्तं; तत्स्वरूपमाह पितामहः--

शृण्विमं मानवं धर्मं लोकपालैरधिष्ठितम् ॥
त्वमग्रे सर्वदेवानां पवित्रं परमं मुखम् ।