पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/२२८

पुटमेतत् सुपुष्टितम्
197
व्यवहारकाण्डः

त्वमग्ने सर्वभूतानां हृदिस्थो वेत्सि चेष्टितम् ।

अत्र याज्ञवल्क्यः--

तस्येत्युक्तवतो लोहं पञ्चाशत्पलिकं समम् ।
अग्निवर्णं न्यसेत्पिण्डं हस्तयोरुभयोरपि ॥

तस्य-- कर्तुः । इति-- एवं प्रकारेण ।

त्वमग्ने सर्वदेवानां अन्तश्चरसि साक्षिवत् ।
त्वमेव देव जानीषे न विदुर्यानि मानवाः ॥
व्यवहाराभिशस्तोऽयं मानुषश्शुद्धिमिच्छति ।
पापं पुनासि वै यस्मात्तस्मात्पावक उच्यसे ॥
पापेषु दर्शयात्मानं अर्चिष्मान् भव पावक ।
अथवा शुद्धभावेन शीतो भव हुताशन ॥

इति । अत्र व्यासः--

एष त्वां धारयति सत्येनानेन मानवः ।
सत्यवाक्यस्य चास्य त्वं शीतो भव हुताशन ।
मृषावाक्यस्य पापस्य दह हस्तौ च मायिनः ॥

इति । तदनन्तरकृत्यमाह प्रजापतिः--

अमुं मन्त्रं च पत्रस्थं अभियुक्तं यथार्थतः ।
संश्राव्य मूर्ध्नि तस्यैव न्यसेदेवं यथाक्रमम् ॥

न्यासप्रकारमाह मनुः--

इत्युक्त्वा हस्तयोस्तस्य प्रदद्यात्पिण्डपावकम् ।
सुप्रतप्तमसंभुग्नं विस्फुलिङ्गाग्न्यनुद्धृतम् ॥

असंभग्नमनिम्नप्रदेशं स्वरूपेणावस्थितमित्यर्थः ।

दृढं गृहीत्वा सन्दशैः विद्युज्जालसमप्रभम् ।