पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/२३३

पुटमेतत् सुपुष्टितम्
202
श्रीसरस्वतीविलासे

इति । तथा सर्वदिव्यसाधारणधर्मेषु धर्मावाहनादिसकलदेवतापूजाहोमसमन्त्रकप्रतिज्ञापत्रशिरोनिवेशनान्तेषु सत्सु च । तथा--

 तोयं त्वं प्राणिनां प्राणस्सृष्टेराद्यं तु कारणम् ।
 शुद्धेश्च कारणं प्रोक्तं द्रव्याणां देहिनां तथा ॥
 अतस्त्वं दर्शयात्मानं शुभाशुभपरीक्षणम् ।

इति । प्राड्विवाकेनोदकाभिमन्त्रणे कृते शोध्यः सत्येनमाऽभिरक्ष त्वं वरुणेत्युदकं प्रार्थयेदिति । अत्र प्रजापतिः--

 तृणशैवालरहिते जलूकामत्स्यवर्जिते ।
 नाभिमात्रे जलेमज्जेन्न चागाधे न चाल्पके ॥
 आविशेदमले नित्यमूर्मिपङ्कविवर्जिते ।
 आहार्यं वर्जयेत्तोयं शीघ्रगासु नदीषु च ॥

आहार्यं-- घटादिभिरुद्धृतं । अनेन अल्पवेगासु नदीषु ह्रदेषु सरस्तटाकादौ च यत्तोयं मुक्तदोषं तत् विशोधकमित्यर्थादुक्तं भवति ।

 स्थापयेत्प्रथमं तोये स्तम्भवत्पुरुषं नृपः ।
 आश्रित्य यं निमज्जन्ति मानवाश्शुद्धिकाङ्क्षिणः ॥

इति । अत्र स्मृत्यन्तरे विशेष उक्तः--

 उदके प्राङ्मुखस्तिष्ठेद्धर्मस्थूणां प्रगृह्य च ।

इति । अत्र शङ्खलिखितौ--

 नाभिप्रमाणोदकस्थो यज्ञीयवृक्षोद्भवां धर्मस्थूणामवष्टभ्य प्राङ्मुखस्तिष्ठेत् । तस्योरू-- अभिमतपुरुषस्य ऊरू इति । अभिमतपुरुषः पूर्वोक्तलक्षणः । अत्र विशेषमाह नारदः--

 [१]इषून्न प्रक्षिपेद्विद्वान् मारुते वातिवै भृशम् ।



  1. इषून्न प्रक्षिपेत्प्राज्ञो.