पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/२५२

पुटमेतत् सुपुष्टितम्

प ञ्च मो ल्ला सः

अथ अष्टादशपदानि


 अथ सर्वासु स्मृतिषु प्रमाणनिरूपणानन्तरमेवाष्टादश पदनिरूपणम् । प्रमाणनिरूपणानन्तरं प्रमेयनिरूपणं न्याय्यमिति तदनन्तरमेव अष्टादशपदाख्यं प्रमेयं निरूप्यते ।

ऋणादानम्

 तत्र ऋणादान एव मानुषदिव्यात्मकसकलप्रमाणसाध्यत्वेन व्यवहारस्य निरूपणात्प्रथम्यादुद्देशक्रमेण प्रथमं ऋणादानाख्यं विवादपदं निरूप्यते । अत एवोक्तं तेषामाद्यमृणादानम्' इति । अत्र ऋणादानविधिस्सप्तविधः । ईदृशमृणं देयं ईदृशमृणमदेयमनेनाधिकारिणा देयं अस्मिन् समये देयमनेन प्रकारेण देयमित्यधमर्णे पञ्चविधः । उत्तमर्णे तु दानविधिः आदानविधिश्चेति द्विविधः । यथोक्तं नारदेन--

 ऋणं देयमदेयं च येन यत्र यदा भवेत् ।
 दानग्रहणधर्माश्च ऋणादानविधिस्स्मृतः ॥

इति । तत्र ऋणप्रदानपूर्वकत्वादितरेषां प्रथमं तत्प्रदानप्रकारमाह याङ्गवल्क्यः--

 अशीतिभागो वृद्धिस्स्यात् मासिमासि सबन्धके ।
 वर्णक्रमाच्च तद्वत्त्रिचतुःपञ्चकमन्यथा ॥
 विश्वासार्थमधमर्णेनोत्तमर्णे यदाधीयते । तदाधिरत्र बन्धकमुच्यते । सबन्धके प्रयोगे प्रयुक्तद्रव्यस्याशीतितमो भागो वृद्धिर्धर्म्या भवति । तेन पणविंशत्याः पणपादो मासिमासि वृद्धि भवति तथा च मनुः--

 वसिष्ठवचनप्रोक्तां वृद्धिं वार्धुषिके शृणु ।