पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/२५३

पुटमेतत् सुपुष्टितम्
222
श्रीसरस्वतीविलासे

 पञ्चमाषास्तु विंशत्या एवं धर्मो न हीयते ॥

तथा च गौतमः--

 कुसीदवृद्धिर्धर्म्या स्याद्विंशतेः पाञ्चमाषिकी ।

दशमाषस्य पणत्वे पणविंशतितमो भागो माषः । तदर्धं तण्डुलो भवति । विंशतिमाषस्य पणत्वे तण्डुलपरिमितं भवति । षोडशमानत्वे पणस्य पणस्य दशगुणं कल्प्यम् । अन्यथा-- बन्धरहिते प्रयोगे । वर्णानां-- ब्राह्मणादीनां चतुर्णां क्रमेण द्विचतुःपञ्चकं शतं धर्म्यं भवति । ब्राह्मणेऽधमर्णे द्विकं शतं । क्षत्रियेऽधमर्णे त्रिकं शतं । वैश्येऽधमर्णे चतुष्कं शतम् । शूद्रेऽधमर्णे पञ्चकं । मासिमासि भवति । द्विचतुःपञ्चास्मिन् वृद्धिः दीयत इति-- द्विचतुःपञ्चकं शतम् । एतदुक्तं भवति-- समानजातीये सर्वत्र त्रिकं शतमेव न्याय्यम् । तथा च क्षत्रियस्य क्षत्रियेऽधमर्णे द्विकं शतं । वैश्येऽधमर्णे त्रिकं शतं । शूद्रेऽधमर्णे चतुष्कं शतम् । तथा वैस्यस्य वैश्येऽधमर्णे द्विकं शतं । शूद्रे अधमर्णे त्रिकं शतं । तथा शूद्रस्य शूद्रेऽधमर्णे द्विकं शतमिति । अनन्तरं त्रिकं शतम् एकान्तरे चतुष्कं शतं धर्म्यं भवतीति । तथा च मनुः--

 द्विकं त्रिकं चतुष्कं च पञ्चकं च शतं तथा ।
 मासस्य वृद्धिं गृह्णीयाद्वर्णानामानुपूर्व्यशः ॥

इति । अत्र बृहस्पतिः-

 वृद्धिश्चतुर्विधा प्रोक्ता पञ्चधाऽन्यैः प्रकीर्तिता ।
 षड्विधाऽन्यैस्समाख्याता तत्वतस्तान्निबोधत ॥
 कायिका कालिका चैव चक्रवृद्धिस्तथाऽपरा ।
 कारिताऽथ शिखावृद्धिर्भोगलाभस्तथैव च ॥