पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/२५६

पुटमेतत् सुपुष्टितम्
225
व्यवहारकाण्डः

अनाकारितमकृतमित्यर्थः । अत्र विष्णुः-

 यो गृहीत्वा ऋणं पूर्वं यो दास्यामीति सामकम् ।
 न दद्याल्लोभतःपश्चात्तदा वृद्धिमवाप्नुयात् ॥

सममेव सामकं-- अकृतवृद्धिमिति यावत् । कात्यायनस्तु विशेषमाह--

 पण्यं गृहीत्वा यो मूल्यमदत्वैव दिशं व्रजेत् ।
 ऋतुत्रयस्योपरिष्टात्तद्धनं वृद्धिमाप्नुयात् ॥

अप्रतियाचितविषयमेतत् ।

 यो याचितकमादाय तमदत्वा दिशं व्रजेत् ।
 ऊर्ध्वं संवत्सरात्तस्य तद्धनं वृद्धिमाप्नुयात् ॥

यः पुनस्स्वदेशे स्थित एव याचितोऽपि याचितकं न दद्यात् तं याचनकालमारभ्य वृद्धिं दापयेद्राजा--

 स्वदेशेऽवस्थितो यस्तु न दद्याद्याचितः क्वचित् ।
 तं ततोऽकारितां वृद्धिमनिच्छन्तं च दापयेत् ॥

इति स्मरणात् । अत्र वृद्धेः परिमाणं 'अशीतिभागो वृद्धिस्स्यात्' इत्यादिवचनैः प्रतिपादितम् । यथाऽऽह मनुः--

 कृतानुसारादधिका व्यतिरिक्ता न सिध्यति ।
 कुसीदपदमाहुस्तं पञ्चकं शतमर्हति ॥

कुसीदमाहुरित्युच्छास्त्रवृद्धिं निषेधति । शास्त्रकृतवृद्ध्यनुसारो वृद्धिग्रहणे यो लौकिकानां समाचारः स कृतानुसारः । तस्मादधिका वृद्धिः न सिध्यति । अत एवाह विष्णुः--

 'वृद्धिं दद्यादकृतामपि । संवत्सरातिक्रमे यथाऽभिहितां'

इति । यथाऽभिहितां धर्मशास्त्रे इति शेषः । नच प्रत्यर्थिना

 S. VILASA
29