पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/२५७

पुटमेतत् सुपुष्टितम्
226
श्रीसरस्वतीविलासे

मध्यस्थेन वा अर्थिना वा अभिहिता; अधर्मणाद्यङ्गीकारायत्तपरिमाणस्यात्रासंभवात् । अन्यस्य पुरुषबुद्धिकल्पितस्य शास्त्रवाह्यस्यायुक्तत्वात् शास्त्रोक्तमेव परिमाणं ग्राह्यमिति तात्पर्यम् । स्मृत्यन्तरे विशेष उक्तः--

 प्रीतिदत्तं न वर्धेत यावन्न प्रतियाचितम् ।
 याच्यमानमदत्तं च वर्धते पञ्चकं शतम् ॥

इति । अनाकारितवृद्धेरपवादमाह नारदः--

 पण्यमाला भृतिर्न्यासो दण्डो यत्र प्रकल्पितः ।
 वृथादानाक्षिकपणा वर्धन्ते नाविवक्षिताः ॥

वृथादानं नटादिभ्यो दत्तम् । आक्षिकपणः-- अक्षसंबन्धिपणः संवर्तोऽपि--

 न वृद्धिरस्त्रीधने लाभे निक्षेपे च यथास्थिते ।
 संन्दिग्धे प्रातिभाव्ये च यदि न स्यात्स्वयंकृता ॥

स्वयंकृतेति वदन् स्त्रीधनादावपि कृता वृद्धिर्देयेति दर्शयति । निक्षेपे च यथास्थित इति वदन् अयथास्थितत्वे व्यक्त्यन्यत्वादिकरणे वृद्धिर्भवतीति दर्शयति । कात्यायनोऽपि--

 चर्मसस्यासवद्यूतपण्यमूल्येषु सर्वदा ।
 स्त्रीशुल्के च न वृद्धिस्स्यात्प्रातिभाव्यागतेषु च ॥

अतः सर्वदेति वदन् प्रतियाचनादेर्विद्यमानत्वेऽपि नास्त्यकृता वृद्धिरिति दर्शयति । गौतमेन तु विशेष उक्तः । 'भुक्ताधिर्न वर्धते' इति । भुक्तो वस्त्रालङ्कारादिरिह भुक्ताधिः । याज्ञवल्क्येनापि--

 दीयमानं न गृह्णाति प्रयुक्तं यस्स्वकं धनम् ।
 मध्यस्थस्थापितं यच्च वर्धते न ततः परम् ॥