पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/२५९

पुटमेतत् सुपुष्टितम्
228
श्रीसरस्वतीविलासे

विषयं वा । सुवर्णवन्मद्यादीनां द्वैगुण्यमेव। यथाऽऽह कात्यायनः--

 मणिमुक्ताप्रवाळानां सुवर्णरचितस्य च ।
 त्रिष्ठति त्रिगुणा वृद्धिः ॥

इति । अत्र मनुः--

 कुसीदवृद्धिर्द्वैगुण्यं नात्येति सकृदाहिता ।

कुसीदं नामाधिकं ग्रहीष्यामीति यदल्पं दीयते तत् । तद्द्वैगुण्यं समभिव्याहाराद्धिरण्यमेवाभिप्रेतम् । सकृदाहिता-- पुरुषान्तरमसंक्रामिता । यद्वा सवृद्धिकं मूलीकृता तादृशस्तेन सह द्विगुणत्वं नातिक्रामतीत्यर्थः । एवं त्रैगुण्यादावपि सकृदाहिता वृद्धिर्नातिक्रामति । अत्र विज्ञानयोगी--

 कुसीदवृद्धिर्द्वैगुण्यं नात्येति सकृदाहिता ।

इति । सकृदाहृतेत्यपि पाठोऽस्ति उपचयार्थम् प्रयुक्तं (प्रवृत्तं) धनं-- कुसीदं । तस्य वृद्धिः-- द्वैगुण्यं नात्येति-- नातिक्रामति । यदि सकृदाहिता-- सकृत्प्रवृत्ता । षुरुषान्तरसङ्क्रमादिना प्रयोगान्तरकरणे द्वैगुण्यमत्येति । सकृदाहृतेति पाठे तु शनैश्शनैः प्रतिदिनं प्रतिमासं प्रतिवत्सरं वा अधमर्णादाहृता द्वैगुण्यं नात्येतीति व्याख्येयमित्याह । तथा च गौतमः--

 'चिरस्थाने द्वैगुण्यं प्रयोगस्य' इति । प्रयोगस्येत्येकवचननिर्देशात् प्रयोगान्तरकरणे द्वैगुण्यातिक्रमोऽभिप्रेतः । चिरस्थान इति निर्देशाच्छनैश्शनैर्वृद्धिग्रहणे द्वैगुण्यातिक्रमो दर्शितः ॥

वृद्ध्युपरमापवादः.

क्वचिद्वृद्ध्युपरमापवादः । यथाऽऽह बृहस्पतिः--

 तृणकाष्ठेष्टकासूत्रकिण्वचर्मास्थिवर्मणाम् ।
 हेतिपुष्पफलानां च वृद्धिस्तु न निवर्तते ॥