पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/२६५

पुटमेतत् सुपुष्टितम्
234
श्रीसरस्वतीविलासे

 मत्क्षेत्रं भुङ्क्ष्व वृद्ध्यर्थमधिकं मूलनाशनम् ॥
 इत्यादिप्रत्ययाधिस्स्याद्द्वैगुण्ये निष्क्रयो भवेत् ।

सवृद्धिमूल्यापाकरणार्थो यस्स सप्रत्ययभोग्याधिरिति वचनार्थः । अथाप्रत्ययभोग्याधिमाह कात्यायनः--

 द्रव्यं गृहीत्वा वृद्ध्यर्थं भोगयोग्यं ददाति चेत् ।
 जङ्गमं स्थावरं वाऽपि भोग्याधिस्स तु कथ्यते ॥
 मूल्यं तदाऽधिकं दत्वा (तत्क्षेत्रा) स्वक्षेत्राधिकमाप्नुयात् ।

वृद्धिमात्रापाकरणार्थे भोग्याधौ अधमर्ण उत्तमर्णतः प्राप्तं मूल्यं दत्वा स्वं क्षेत्रादिकमाप्नुयात् । एषोऽप्रत्ययभोग्याधिरिति वचनाभिप्रायः । अत्र भरद्वाजः--

 प्रत्ययाधौ तु भोक्तव्या वृद्धिर्या पूर्वलेखिता ।
 तावदेव तु भोक्तव्यमिति शास्त्रविनिश्चयः ॥
 यत्तु तत्राधिकं वृद्धेर्देयं तदृणिने पुनः ।
 हीनं यावत्तु तद्वृद्धेतावत्संपूरयेदृणे ॥

सप्रत्ययभोग्याधौ निष्क्रयकाले सवृद्धिकमूल्यस्यापर्याप्तं पूरयेत् । अधिकं चेदादद्यादिति वचनस्य तात्पर्यार्थः । अत्र यमः--

 वैशाखाद्यास्सु भोग्याधेराषाढ्यां निष्क्रयो भवेत् ।
 हीनं यद्धनिनो दोषादेतत्पूरणमर्हति ॥
 हीनस्यापूरणे वृद्धिश्चक्रवृद्धया विवर्धते ।
 सर्वाधीनां बलाद्भोगान्निष्क्रियो नास्ति तत्त्वतः ॥
 बलाद्भुक्ते सकाले वा निष्क्रयात्त्रिगुणो दमः ।

भरद्वाजः--

 स्वामिना चाननुज्ञात आधेराधिं करेति चेत् ।