पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/२८७

पुटमेतत् सुपुष्टितम्
256
सरस्वतीविलासे

इति । अत्रोक्तमानृण्यं "जायमानो वे ब्राह्मणस्त्रिभिर्ऋणवा जायते" इति श्रुत्युक्तमधममृणं पूर्वमेवोक्तं । अत्र कात्यायनः--

नाप्राप्तव्यवहारस्तु पितर्युपरते क्वचित् ।
काले तु विधिना देयं वसेयुर्नरकेऽन्यथा ॥

अनुपरतेऽपि पितरि सुतैःपितृकृतमृणं पितरि प्रतिदानासमर्थे देयमित्याह स एव--

विद्यमानेऽपि रोगार्ते स्वदेशात्प्रोषितेऽथ वा ।
विंशत्संवत्सराद्देयं ऋणं पितृकृतं सुतैः ॥

विंशत्संवत्सरात्-- प्रवासादारभ्येत्यादि शेष इति चन्द्रिका । बृहस्पतिस्तु--

सान्निध्येऽपि पितुः पुत्रैः ऋणं देयं विभावितम् ।
जात्यन्धपतितोन्मत्तक्षयश्वित्रादिरोगिणः ॥

तथा च नारदः--

पितर्युपरते पुत्रा ऋणं दद्युर्यथांशतः ।
विभक्ता वाऽविभक्ता वा यो वा तामुद्वहेद्धुरम् ॥
पितृणे विद्यमाने तु नच पुत्रो धनं हरेत् ।
देयं तद्धनिकद्रव्यमृते गृह्णंस्तु दाप्यते ॥

मृते पितरि द्रव्यं गृह्णंस्तु दाप्यते-- मृते पितरि द्रव्यं गृह्णन्नेव पुत्रो दाप्यत इत्यर्थः । पितृकृतस्वकृतर्णसमवाये तु आत्मीयवत्पित्र्यं देयं । पितृकृतमादौ देयम्--

आदौ पितृकृतं देयं पश्चादात्मीयमेव च ।
ऋणमात्मीयवत्पित्र्यं पुत्रैर्देयं विभावितम् ॥

इति बृहस्पतिस्मरणात् । अदेयमाह स एव--

सौराक्षिकवृथादानकामक्रोधप्रतिश्रुतम् ।