पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/२९९

पुटमेतत् सुपुष्टितम्
268
श्रीसरस्वतीविलासे

तत्समो दण्डो देय इति । केचिदेतद्वचनमन्यथा व्याचक्षते--

भेदेनोपेक्षया न्यासं ग्रहीता यदि नाशयेत् ।
याच्यमनो न दद्याद्वा दाप्यस्तं सोदयं भवेत् ॥

इति । भेदश्छलनं । भेदेन वा उपेक्षया वा न्यासस्य ग्रहीता न्यासं यदि नाशयेत् । न्यासग्रहणं निक्षेपोपनिध्योरुपसंग्रहणार्थं । मूल्यसममेव दाप्यः । सममेव दड्यः । "याच्यमानो न दद्याद्वा" इत्यत्र वाशब्दः तुशब्दार्थः । यदि याच्यमानावसरे इदानीं न दीयते चेत् वृद्धिर्दातव्येत्युक्तं तेन ग्रहीत्रा यद्यङ्गीक्रियते तदानीं न्यायत एव सोदयं दद्यात्, ग्रहीता यदि कारणान्तराद्व्यासङ्गवशाद्वा प्रत्यर्पणासहिष्णुतया लोभाद्वा याचनानन्तरं न ददाति तस्य ऋणादानपदान्तर्भावात्--

"याच्यमानमदत्तं चेद्वर्धते पञ्चकं शतम्"

इति कात्यायनः प्रवर्तत इत्याहुः । तदसत् । ऋणादानोपनिध्योः पदयोर्भेदस्य प्रकरणादौ दर्शितत्वात् । वृद्धिप्रकरणधर्मा अत्रैव प्रसरन्तीति । अत एवाह व्यासः--

भक्षिते सोदयं दाप्यस्समं दाप्य उपेक्षिते ।
किंचिन्न्यूनं प्रदाप्यस्स्याद्द्रव्यमज्ञाननाशितम् ॥

अत्राह वरदराजः--

 "भक्षिते सोदयं दाप्यः" इति उपेक्षया नाशे समं दाप्यः, अपेक्षया नाशे चतुर्थांशन्यून इति ब्रह्मवित्प्रवर इति । तत्रैवोक्तं वरदराजेन--

क्रयमूल्यं क्रयार्थश्च निक्षेपोऽपहवे तथा ।
चक्रवृद्ध्या विवर्धेत यावत्पञ्चगुणं भवेत् ॥