पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/३०८

पुटमेतत् सुपुष्टितम्

अथ दत्ताप्रदानिकं नाम विवादपदं निरूप्यते.


तत्र नारदः--

दत्वा द्रव्यमसम्यग्यः पुनरादातुमिच्छति ।
दत्ताप्रदानिकं नाम तद्विवादपदं स्मृतम् ॥

इति । आध्युपनिधिचौर्यागतादीनां अदेयत्वप्रतिपादनात् त्रयाणां ऋणादानोपनिधिसम्भूयोत्यानानां शेषतया संगतिः । यद्यपि स्त्रीधनानामदेयत्वप्रतिपादनाद्दायविभागशेषताऽप्यस्ति; तथाऽपि भूयसां न्यायेन त्रयाणां शेषतेति ध्येयम् । अत्र मनुः--

अदेयमथ देयं च दत्तं चादत्तमेव च ।
व्यवहारेषु विज्ञेयो दानमार्गश्चतुर्विधः ॥

अदेयं-- दानानर्हं । देयं-- दानार्हं । दत्तं-- स्थिरं । अदत्तं-- निवर्तनीयं । अदेयादीनां स्वरूपं उपोद्घातप्रकरणे प्रतिपादितमपि स्मारितं । एवं चतुर्विधो दानमार्गः ।

 अत्र अष्टावदेयान्याह--

 तत्र तावददेयस्य स्वरूपभेदानाह बृहस्पतिः--

सामान्यं पुत्रदारादि सर्वस्वं न्यासयाचितम् ।
प्रतिश्रुतं तथाऽन्यस्य नदेयं त्वष्टधा स्मृतम् ॥

इति । अदेयं नाम दानानर्हं । अत एव तद्दानेऽपि परस्वत्वापत्तिपर्यन्ता स्वत्वनिवृत्तिर्नास्ति । तथाच गौतमः--

अदेयदानस्य निषिद्धत्वात्परस्वत्त्वानुपपतिः ।

इति । तथा च विष्णुः--

अदेयं न देयमिति । देयं दानार्हमित्यर्थः ॥

तथा च हारीतः--

अदेयदानं जैद्द्रम्यं च कलञ्जस्य निषेवणम् ।