पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/३१५

पुटमेतत् सुपुष्टितम्
284
सरस्वतीविलासे

दीनानाथविशिष्टेषु दत्तं तु फलवद्भवेत् ॥

बृहस्पतिः--

शूद्रे त्वेकगुणं दान वैश्ये द्विगुणमेव च ।
क्षत्रिये त्रिगुणं प्राहुः ब्राह्मणे षड्गुणं (भवेत्) स्मृतम् ॥
श्रोत्रिये तच्च साहस्रं उपाध्याये तु तद्द्वयम् ।
आचार्ये त्रिगुणं ज्ञेयमाहिताग्निषु तद्द्वयम् ॥
आत्मिके शतसाहस्रमनन्तं त्वग्निहोत्रिणि ।
सोमपे शतसाहस्रमनन्तं ब्रह्मवादिनि ॥

इति वा पाठः । आत्मिके-- आत्मज्ञाननिष्ठे । भारद्वाजः--

पण्यं मूल्यं भृतिस्तुष्ट्या स्नेहात्प्रत्युपकारतः ।
दानमेकात्मकं प्राहुः तद्भवेत्तोयपूर्वकम् ॥
विना तोयप्रदानेन धर्मदानं न विद्यते ।

अत्र आपस्तम्बः--

सर्वाण्युद (क) पूर्वाणि दानानि ।

इति । अत्र गौतमः--

स्यस्तिवाच्य भिक्षादानं अपूर्वं तथाऽतिथिषु चैवन्धर्मेषु ।

अत्र बृहस्पतिः-

स्त्रीधनं स्त्रीस्वकुल्येभ्यः प्रयच्छेत्तं तु वर्जयेत् ।

स्त्रीधने स्त्रिया एवाधिकारः नान्यस्येत्यर्थः ।

कुल्याभावे तु बन्धुभ्यः तदभावे द्विजातिषु ।

नारदस्तु साप्तविध्यमाह--

पण्यमूल्यं भृतिस्तुष्ट्या स्नेहात्प्रत्युपकारतः ।
स्त्रीशुल्कानुग्रहार्थं च दत्तं सप्तविधं स्मृतम् ॥