पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/३१७

पुटमेतत् सुपुष्टितम्
286
सरस्वतीविलासे

तथोत्कोचपरीहासव्यत्यासच्छलयोगतः ॥
बालमूढास्वतन्त्रार्तमत्तोन्मत्तापवर्जितैः ।
कर्ता ममायं कर्मेति प्रतिलाभेच्छया च यत् ॥
अपात्रे पात्रमित्युक्त्वा कार्ये चाधर्मसंयुते ।
दत्तं यत्स्यादपि ज्ञानाददत्तं षोडशात्मकम् ॥

अत्र भयक्रोधशोकशब्धैः वेगशब्दः प्रत्येकं संवध्यते । अत्र कात्यायनः

कामक्रोधास्वतन्त्रार्तक्लीबोन्मत्तप्रमोहितैः ।
व्यत्यासपरिहासाच्च यद्दत्तं तत्पुनर्हरेत् ॥

भारद्वाजः--

आक्रोशादर्थहीनानां प्रतीकारं च यद्भयात् ।
प्रदीयते तत्कतृभ्यो भयदानं तदुच्यते ॥

उत्कोचलक्षणं नारद आह--

यत्तु कार्यस्य सिद्ध्यर्थमुत्कोचा सा प्रकीर्तिता ।

उत्कोचशब्दस्स्त्रीलिङ्गोऽप्यस्ति । तल्लक्षणान्तरमपि तेनैवोक्तं--

स्तेनसाहसदुर्वृत्तपारदारिकशंसनात् ।
दर्शनाद्धृतनष्टस्य तथा तस्य प्रवर्तनात् ॥
प्राप्तमेतैस्तु यर्त्किचित्तदुत्कोचाख्यमुच्यते ॥

अत्र विशेषमाह कात्यायनः--

नियुक्तो यस्तु कार्येषु स चेदुत्कोचमाप्नुयात् ।
स दाप्यस्तद्धनं कृत्स्नं दमश्चै(देयं चै)कादशाधिकम् ॥
अनियुक्तस्तु कार्यार्थमुत्कोचं यमवाप्नुयात् ।
कृतप्रत्युपकारार्थः तस्य दोषो न विद्यते ॥

शेषं सुगमं । अस्वतन्त्रा नारदेनोक्ताः--

अस्वतन्त्राः प्रजास्सर्वास्स्वतन्त्रः पृथिवीपतिः ।