पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/३१८

पुटमेतत् सुपुष्टितम्
287
व्यवहारकाण्डः

अस्वतन्त्रास्स्मृताश्शिष्या आचार्येषु स्वतन्त्रता ॥
अस्वतन्त्राः स्त्रियः पुत्रा दासो यश्च परिग्रहः ।
स्वतन्त्रस्तस्य तु गृही यस्य स्यात्तत्क्रमागतम् ॥
गर्भस्थैस्सदृशो ज्ञेय अष्टमाद्वत्सराच्छिशुः ।
बाल आषोडशाद्वर्षात्पौगण्डश्चेति शब्द्यते ॥
परतो व्यवहारज्ञः स्वतन्त्रः पितरावृते ।
जीवतो ह्यस्वतन्त्रस्स्याज्जरयापि समन्वितः ॥
तयोरपि पिता श्रेयान् बीजप्राधान्यदर्शनात् ।
अभावे बीजिनो माता तदभावे नृ पूर्वजः ॥
नीचोन्मत्तास्समाख्याता वातपित्तकफोद्भवाः ।

शेषं सुगमं । यज्ञार्थं लब्धं धनं द्यूतादौ विनियुञ्जनाय दत्तमित्येवं षोडशप्रकारं दत्तमप्यदत्तमेव प्रत्याहरणीयत्वात् । आर्तदत्तास्यादत्तत्त्वं धर्मकार्यविषयं कात्यायनवचनात् ।

स्वस्थेनार्तेन वा दत्तं श्रावितं धर्मकारणात् ।
अदत्वा तु मृते दाप्यस्स्यात्सुतो नात्र संशयः ॥

इति । विष्णुरपि याजनाध्यापनाभ्यां चोरादुपगतमपि प्रत्याहर्तव्यमिति । स्मृत्यन्तरमपि--

अदत्तादायिनश्चोराल्लिप्येत ब्रह्मणो धनम् ।
याजनाध्यापनेनापि यथा स्तेनस्तथैव सः ॥

इति । अदत्तादायी चोरः । नारदः--

योगामनविक्रीतं (?) योगदानं प्रतिश्रुतम् ।
यत्र चाप्युपधिं पश्येत्तत्सर्वं विनिवर्तयेत् ॥

योग-- उपाधिः येनोपाधिविशेषेण आधिक्रयविक्रयदानप्रतिग्रहाः