पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/३१९

पुटमेतत् सुपुष्टितम्
288
श्रीसरस्वतीविलासे

क्रतास्तदुपाधिविगमे क्रयादीनां निवृत्तिः । अर्थदानादीनां निवर्त्यत्वमाह भरद्वाजः--

प्रयोजनमवीक्ष्यैव पात्रेभ्यो यत्र दीयते ।
तदर्थदानमित्याहुरैहिकं फलमेव च ॥

न त्वदृष्टं प्रयोजनमित्यर्थः ।

दृष्टप्रयोजनं स्त्रीणां प्रसंगाद्यत्प्रतीयते ।
अनर्हेषु च रागेण कामदानं तदुच्यते ॥
संसदि व्रीडयाऽऽश्रित्य परेभ्यो यत्प्रदीयते ।
व्रीडादानमिति प्राहुः तद्दानं तत्त्वदर्शिनः ॥
दृष्ट्वा प्रियं तथा श्रुत्वा हर्षाद्यच्च प्रयच्छति ।
हर्षदानं तदित्याहुः दृष्टमेवास्य तत्फलम् ॥
कल्याणं च विपत्तौ च यत्प्रियेषु प्रदीयते ।
दानं लौकिकमित्येवं दृष्टार्थं तत्प्रदीयते ॥
अदत्तान्याहुरेतानि दत्तान्यपि मनीषिणः ।

अत्र नारदः--

गृह्णात्यदत्तं लोभाद्यो यश्चादेयं प्रयच्छति ।
दण्डनीयावुभावेतौ धर्मज्ञेन महीक्षिता ॥

बृहस्पतिरपि--

अदत्तभोक्ता दण्ड्यस्स्यात्तथाऽदेयप्रदायकः ।

इति । लोभादित्यनेन कारणोक्त्या अज्ञानाद्दानाप्रदानयोर्दोष- इति सूचितम् ।

इति श्रीप्रतापरुद्रदेव महाराज विरचिते स्मृतिसङ्ग्रहे
सरस्वतीविलासे व्यवहारकाण्डे उपनिध्याख्यस्य
पदस्य विलासः.