पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/३२०

पुटमेतत् सुपुष्टितम्

अथाभ्युपेत्याशुश्रूषाख्यस्य पदस्य विधिरुच्यते


अत्र बृहस्पतिः--

अभ्युपेत्य तु शुश्रूषां यस्तां न प्रतिपद्यते ।
अशुश्रूषाभ्युपेत्यैतद्विवादपदमुच्यते ॥

इति । एतत्पूर्वं प्रतिश्रुतार्थस्य सोपाधिकत्वे प्रत्याधेयत्वमुक्तं । अत्र निरुपाधिकत्वेऽपि प्रत्याधेयत्वमिति सङ्गतिः । नचानयोरेकप्रकरणत्वं, पूर्वप्रकरणे दत्तस्यादानं द्रव्यविषयं । अत्र तूपेतस्याकरणमुपजीवकविषयमिति भिन्नविषयत्वात्प्रकरणान्तरेण व्युत्पाद्यमिति नैकप्रकरणत्वं । अत्र नारदः--

शुश्रूषकः पञ्चविधः शास्त्रे दृष्टो मनीषिभिः ।
चतुर्विधः कर्मकरः शेषा दासास्तु पञ्चकाः ॥
विद्या त्रयी समाख्याता ऋग्यजुस्सामलक्षणा ।
तदर्थं गुरुशुश्रूषां प्रकुर्याच्छास्त्रचोदिताम् ॥
विद्याविज्ञानकामार्थनिमित्तेन चतुर्विधा ।
एकैवं पुनरेतेषां क्रियाभेदात्प्रभिद्यते ॥
विज्ञानमुच्यते शिल्पं हेमकुप्यादिसंस्कृतिः ।
नृत्तादिकं च तत्प्राप्तं कुर्यात्कर्मगुरोर्गृहे ॥

कङ्कणकटकादिनिर्माणविषयं नृत्तगीतादिकरणविषयं च चकारात् स्तम्भकुम्भादिरचनाविषयं च विज्ञानं शिल्पविज्ञानमित्युच्यते । अन्तेवासिशब्दार्थमाह नारदः--

स्वशिल्पमिच्छन्नाहर्तुं बान्धवानामनुज्ञया ।

S.VILASA
37