पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/३२१

पुटमेतत् सुपुष्टितम्
290
सरस्वतीविलासे

आचार्यस्य वसेदन्ते कालं कृत्वा सुनिश्चितम् ॥

अन्ते समीपे एतावन्तं कालमस्मत्समीपे स्थातव्यमित्याचार्योक्तकालपरिमाणं सुनिश्चितं कृत्वेत्यर्थः । आचार्यस्यापि कर्तव्यमाह स एव--

आचार्यश्शिक्षयेदेनं स्वगृहे दत्तभोजनम् ।
न चान्यत्कारयेत्कर्म पुत्रवच्चैनमाचरेत् ॥

नारदः--

आविद्याग्रहणाच्छिष्यः शुश्रूषेत्प्रयतो गुरुम् ।
एतच्च गुरुदारेषु गुरुपुत्रे तथैव च ॥

वेदत्रयाध्यायिनां त्रयाणामप्युपदेशः--

समावृत्तश्च गुरवे प्रदाय गुरुदक्षिणाम् ।
प्रतीयास्वगृहानेषा शिष्यवृत्तिरुदाहृता ॥

गृहान् आत्मीयगृहान् । प्रतीयात्-- प्राप्नुयात् । कात्यायनस्तु विशेषमाह--

यस्तु न ग्राहयेच्छिल्पं कर्माण्यन्यानि कारयेत् ।
प्राप्नुयात्साहसं पूर्वं तस्माच्छिष्यो निवर्तते ॥
शिक्षितोऽपि श्रितं काममन्तेवासी समाचरेत् ।
तत्र कर्म च यत्कुर्यादाचार्यस्यैव तत्फलम् ॥

तत्र हारीतः--

गृहीतशिल्पस्समये कृत्वाऽऽचार्यं प्रदक्षिणम् ।
शक्तितश्चानुमान्यैनं अन्तेवासी निवर्तते ॥

एते शिष्यादयश्चतुर्विधाः-- शिष्योऽन्तेवासी भृतकोऽधिकर्मकृत् इति । तथा च--

शिष्यान्तेवासिभृतकाश्चतुर्थस्त्वधिकर्मकृत् ।